SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्री महावीर स्वामी का मन्दिर ( डागों की गुवाड़) धातु प्रतिमाओं के लेख ( १५२८ ) श्री सुविधिनाथ जी सं० १५६० वर्षे वैशाख सुदि १० श्रीमाल वंशे कुंकुमलोल गोत्रे मं० शवा भा० हळू पुत्र मं० जीवा भार्यया तेजी श्राविकथा श्री सुविधिनाथ विंबं का० स्वपुण्याचं प्रतिष्टितं श्रीखरतर गच्छे श्रीजिनहंससूरिभिः। ( १५२६ ) श्री शान्तिनाथ जी सं० १५६० वर्षे आषाढ सुदि ५ सोम दिने श्रीप्रभु सोमसुन्दरसूरि दि विदं हं भवति श्रीसऑतिनाथ सुप्रतिष्ठितं भवति सतां । { १५३०) श्री चन्द्रप्रभ जी __ सं० १४८२ वर्षे माघ सुदि ५ सोमे उपकेश ज्ञासीय सा० रूदा भा० रूपा दे पु० ऊधरण सामल सहितेन श्री चंद्रप्रभ स्वामि बि० का० श्रीबृहद्गच्छे प्र० श्रीकमलचन्द्रसूरिभिः । ( १५३१) श्री कुथुनाथ जी ___ सं० १६६४ वर्षे वैशाख सुदि ७ गुरुवारे राजा श्रीरायसिंह विजयराज्ये श्रीविक्रमनगर वास्तव्य श्रीओसवाल ज्ञातीय बोहत्थरा गोत्रीय सा० वणवीर भार्या वीरमदे पुत्र हीरा भार्या हीरादे पुत्र पासा भार्या पाटमदे पुत्र तिलोकसी भार्या तारादे पुत्ररम लखमसीकेन अपर मातृ रंगादे पुत्र चोला सपरिवार सनीकेन श्री कुंथुनाथ बिंबं कारितं प्रतिष्ठितं च श्री वृहत्तरतर गच्छाधिराज श्री जिनमाणिक्यसूरि पट्टालंकार युगप्रधान श्रीजिनचंद्रसूरिभिः ॥ पूज्यमान चिरं नंदतु ॥ कल्याणमस्तु ॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy