SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( १३४८ ) श्री आदिनाथादि पंचतीर्थी ॥ सं० १४६८ वर्षे फागुण कृ० १० बुधे श्री उस वंशे मिवक यामा पहराज पुण्यर्थ सा० पदा पूना पीथाकैः श्री आदिनाथ बिंबं का प्रतिष्ठित ( १३४६ ) श्री पार्श्वनाथजी सपरिकर वदि ६ शनौ तीपक वावाये० गाजू नाम्ना आत्म श्रेयोर्थं श्री पार्श्व संवत् १३०२ वर्षे माघ नाथ प्रतिमा कारिताः ( १३५० ) सपरिकर श्री शांतिनाथजी सं० १४४६ ( ? ) वर्षे माघ वदि ४ शुक्रे उप० सा० मूजाल सा० माल्हण दे पुत्र लाखाकेन पितृ पितृव्य रणसी बीरा निमित्तं श्री शांतिनाथ बिंबं प्र० पूर्णिमा पक्षे श्री जयप्रभ सूरिभिः ( १३५१ ) सपरिकर श्री अनन्तनाथ सं० १४६५ ज्येष्ट सु० १४ बु० सांखुला गौत्रे मा० छानल पु० मला भा० मेल्हा दे पु० देदाकेन पितृ पुण्यार्थं श्री अनंतनाथ बिंबं कारितं प्रतिष्ठितं श्री धर्मघोष गच्छे श्री पद्म शेखरसूरि पट्टे भ० श्री विजयचन्द्र सूरिभिः ورم ( १३५२ ) सपरिकर श्री शांतिनाथजी ॥६०॥ संवत् १३७७ वर्षे ज्येष्ठ वदि ११ गुरौ वैद्य शाखायाँ सा० दूसल पुत्रिकया तिल्ही श्राविकया स्वश्रेयसे श्री शांतिनाथ बिंबं कारितं प्रति० श्री उपकेश गच्छे श्री ककुदाचार्य संताने श्री ककसूरिभिः २३ १ ) रः सं० ( १३५३ ) श्री सुमतिनाथादि पंचतीर्थी || सं० १५१३ वर्षे ज्येष्ठ वदि ११ गुरौ उसवाल ज्ञातीत वाहर गोत्रे स० तेजा ' पु० सं० वच्छराज भ० खिल्हयदे पु० सं० कालू माडण सुर्जन भ्रातृ सुत लोला लाखा जसा मेघाभ्यां श्री सुमतिनाथ बिकारापितं प्रतिष्ठितं धर्म० श्री साघुरत्नसूरिभिः ॥ श्री ॥ सं० १३४३ वर्ष ( १३५४ ) पंचतीर्थी "Aho Shrut Gyanam" 'कारितं प्र० श्रीसूरिभिः
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy