SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (666) // सं० 1513 वर्षे आषाढ वदि , गुरौ सुराणा गोत्रे सं० धनराज पु० सं० वोझा भार्या पीझलदे आत्म पुण्यार्थं श्रीचंद्रप्रभ स्वामि बिंबं का० प्र० श्रीधर्मघोष गच्छे श्रीपनाणंदसूरिभिः / (6 ) - // 60 // संवत् 1513 वर्षे आषाढ सुदि 2 दिने उकेश वंशे चोपड़ा गोत्रे सा० अमरा भार्या ललू पुत्र सदूकेन पुत्र ऊदा युतेन शांतिनाथ बिबं कारितं प्रतिष्ठितं श्रीखरतर गच्छोश श्रोजिनभद्रसूरिभिः / / // 60 // 1513 वर्षे आषाढ सु० 2 दिने उकेश वंशे बापणा गोत्रे सा० हरभएम भार्या हसिलदे पुत्र डूगरेण भा० मेलादे पुत्र मेरा देवराज हेमराज युतेन श्रीवासुपूज्य बियं कारितं श्रीजिनभद्रसूरिभिः प्रतिष्ठितं श्रीखरतर गच्छे / (672) // 60 // संवत् 1513 वर्षे आषाढ सु० 2 दिने ऊकेश वंशे / / कूकड़ा गोत्रे सा० मेहा भार्या भोजी पुत्र सा० गोसलेन भ्रातृ भादा पुत्र हीरा नयणा नरसिंह युतेन / श्रीशांतिनाथ बिंबं का० श्रीजिनभद्रसूरिभिः प्रतिष्ठितं श्रीखरतर गच्छे / (673 ) सं० 1513 वर्षे मार्गसिर सूदि 10 सोमे श्रीवरलद्ध गोत्रे सा० दोदा पुत्र सा० हेमराजेन पत्रा (1) हेमादे पुत्र बालू धनू सहसू अलणा युतेन श्रोअजितजिन विंबं कारितं प्रतिष्ठितं वृहद्गच्छे श्रीमेरुप्रभसूरि पट्टे श्रीराजरत्नसूरिभिः // (674) ___9 संवत् 1513 वर्षे पौष सुदि 13 रवौ श्रीश्रीमाली श्रे० लाखा भार्या मांकू सुत सहिसा प्रमुख पुत्री तिलूनाम्न्या स्वसुर श्रे० हापा सुत काला भर्ता युतया स्वश्रेयसे श्रीपार्श्व बिंबं कारितं प्रतिष्ठित वृद्ध तपा पक्षे श्रीरत्नसिंहसूरिभिः / / छः।।। (675) ॥सं० 1513 वर्षे माह वदि 5 उ० ज्ञातीय वीराणेघा गोत्रे सा० चउथ भा० चाहिणदे पु० पाल्हाकेन भा० पाल्हणदे पु० मागच्छाज युतेन स्व श्रेयो) श्रीसंभवनाथ बिंबं कारापित प्र० श्रीचित्रावाल श्रीगुणाकरसूरिभिः // छः // "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy