SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ ११६ बीकानेर जैन लेख संग्रह (६५५) संवत् १५१२ वर्षे वैशाख सुदि ३ श्रीश्रीमाली गोत्रे। सा० मोहण पुत्र फामा भार्या भरमादे पु० देगा आत्म श्रेयसे श्रीवासुपूज्य बिबं का० प्र० धर्मघोष गच्छे श्रीपद्मशेखरसूरि प० श्रीपमाणंदसूरिभिः। ॥६०॥ संवत् १५१२ वर्षे वैशाख सुदि ३ बापणा गोत्रे सा० ऊधा भार्या धरमिणि पुत्र रावल भार्या सीता आत्म पुण्यार्थ श्रीशांतिनाथ बिबं कारापितं श्रीधर्मघोष ग० श्रीपानशेखरसूरि पट्टे प्रतिष्ठितं श्रीपद्माणंदसूरिभिः ।। (६५७) सं० १५१२ वर्षे कार० मासे ओसवंशे वडहरा सा: देडा भा० मुगतादे पुत्र खेता जयता पाना सहसाकैः कुसल सहितैः श्रीअंचल गच्छेश श्रीजयकेसरिसूरिसूरिउपदेशेन पितृव्यादि नागमण श्रेयसे श्रीधर्मनाथ बिंब कारितं प्रतिष्ठितं श्रीसंघेन ।। श्री ।। (६५८) संवत् १५१२ वर्षे माघ ७ बुधे उपकेश ज्ञा० .. ... ... ... ... . ....... झांझण श्रावकेन भार्या सूरिंगदे पुत्र माधु जाटा सहितेन श्रीकुंथुनाथ बिंबं कारतं प्रतिष्ठितं श्रीखरतर गच्छे श्रीजिनभद्रसूरिभिः ।। श्री। (६५६ संवत् १५१२ फागुण सु०८ शनौ ऊकेश ज्ञा० व्य० चच्था भा० रूपी. वीझलदे खोखाकेन भ्रातृ नउला वोखा कोहा भा० राणी नायकदे कुटंब युतेन श्रीआदिनाथ बिंबं कारितं प्र० तपा० श्रीरत्नशेखरसूरिभिः ।। जालहर वास्तव्यः ।। श्री।। (६६०) सं० १५१२ वर्ष फाग० सु० १२ पलाड़ेचा गोत्रे सा० डोडा भा० पूजी पु० चउथ भा० चाहिणिदे पु. खेतादि स्व पितृ मातृ भ्रातृ पितृव्य श्रेयसे सा चउथाकेन श्रीनमिनाथ बिबं का० प्रति ऊकेश गच्छे श्रीश्रीसिद्धाचार्य संताने भट्टा० श्रीश्रीश्रीककासूरिभिः।। . (६६१) संवत् १५१३ प्राग्वाट व्य० उधरण भा० सहजलदे पुत्र व्य० खीमाकेन भा० कपूरदे पुत्र ऊदा ऊगा मेरादि कुटुंब युतेन श्रीसुव्रत बिंबं का० प्र० तपा श्रोसोमसुंदरसूरि शिष्य श्रीरत्नशेखर: सूरिभिः।। श्री।। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy