SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( ८५६ ) सं० १५०२ वर्षे ज्येष्ठ वदि ६ प्राग्वा० वृद्ध० व्यव० लक्ष्मण भार्या तेजू सुत कीइन भार्या वाल्ही. पुत्र सहितेन स्व श्रेयोथं श्रीमुनिसुव्रतनाथ बिंबं का० प्रतिष्ठितं श्रीउदभ ग० श्रीश्रीवीर चंद्रसूरिभिः ॥ १०३ ( ८६० ) सं० १५०२ म० व० ४ प्रा० व्य० महणसी माल्हणदे सुत दादू लघु भ्रातृ सूराकेन स पितृ श्रेयसे श्रीकुथु यिं कारितं प्र० श्रीतपागच्छेश श्रीसोमसुंदरसूरि शिष्य श्रीजयचंद्रसूरिभिः । ( ८६१ ) || सं० १५०२ (३१) पोष वदि १० बुधे श्रीश्रीमाली श्रे० सहसाकेन काराप्य वा० श्रीराजमेर राजवलभाभ्यां प्रदत्तं श्रीपूर्णिमा पक्षे श्रीसाधुरत्नसूरिभिः प्रतिष्ठितं । माता पिता । ( ८६२ ) संवत् १५०२ वर्षे माघ सुदि १३ रवौ उपकेश ज्ञातीय वृति जागा भा० वानू पित्रोः भ्रातृ पद्मा श्रेयसे सुत पीना जसाभ्यां श्रीसंभवनाथ मुख्य पंचतीर्थी कारिता पूर्णिमा पक्षे भीमपल्लीय भ० श्रीपास चंद्रसूरि पट्ट े भट्टारक श्रीश्रीजयचंद्रसूरीणामुपदेशेन प्रतिष्ठितं शुभं भवतु ॥ ( ८६३ ) || ६ || सं० १५०२ वर्षे फाल्गुण वदि २ दिने ऊकेश वंशे पुसला गोत्रे देवचंद्र पु० आका भार्या मचकू पु० सोता सहजा रूवा खाना धनपा भ्रातृ युते सहजाकेन स्व श्रेयसे श्रीआदिनाथ बि० का० प्र० श्रीखरतर गच्छे श्रीजिनसागरसूरिभिः ॥ ८६४ सं० १५०३ वर्षे जांगड़ गोत्रे नरदेव पुत्र हेमाकेन सुरा साजा सादा भादा प्रकृतेन कारिता श्रीशांति बिंबं प्रतिष्ठितं श्रीजिनभद्रसूरिभिः श्रीखरतर गच्छे || ८६५ सं० १५०३ वर्षे ज्येष्ठ सुदि ११ शुक्रवारे पीपाड़ा गोत्रे मं० सीमा भा । भावलदे पुत्र मं० सारंगेन स्वमातृ पुण्यार्थं श्रीसुमतिनाथ करा० प्रतिष्ठि श्रीतपा श्रीमहंससूरिभिः ॥ ( ८६६ सं० १५०३ वर्षे ज्येष्ठ सुदि ११ श्रीसुराणां गोत्रे सं० नात्र भा० नारिंगदे पु० सा० वेरा थाइकू रामा भीमाकैः सकुटंबेन श्रीअजितनाथ बिंबं का० प्र० श्रीधर्मघोष गच्छे श्रीपद्मशेखरसूरि भ० श्रीविजयचंद्रसूरिभिः ॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy