SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( ८५१ ) || सं० १५०१ वर्षे माघ वदि ६ बुधे खटवड़ गोत्रे सं० घेला संताने सं० भोला पुत्र जाटा सत्पुत्रेण सा । सहसाकेन केसराजादि पुत्र युतेन निज पुण्याथं श्रीसुमतिनाथ बिंबं का० प्र० रुद्रपल्ली गच्छे श्रीजिन राजसूरिभिः । ( ८५२ ) सं० १५०१ वर्षे माघ नदि ६ बुधे श्रे० काजा भार्या सद ( ? ) पुत्र करण केन भ्रातृ मराter (?) युतेन स्व श्रेयसे श्रीमुनिसुव्रत बिंबं का० प्र० तपा श्रीमुनिसुंदरसूरिभिः ( ८५३ ) ।। सं० १५०१ वर्षे माह सुदि ५ बुधे श्रीश्रीमाल ज्ञा० व्य० तिहुणा भा० २ तिभुणदे प्र० भा० ताल्हणदे पु० देवल भा० लागाणदे पु० सायर सगर आत्म श्रे० श्रीचंद्रप्रभस्वामि बिं० का० प्र० श्रीब्रह्माणी गच्छे श्रीउदयप्रभसूरिभिः ॥ ७४ ॥ ( ८५४ सं० १५०१ वर्षे फागुण सुदि ७ बुधे उप० ठा० शाणा भा० बूटी पुत्र चांपाकेन भ्रातृ हीदा सहितेन श्रीमहावीर बिंबं कारितं प्रतिष्ठितं पिप्पल गच्छीय भ० श्रीवीरप्रभसूरिभिः शुभंभूयात् । ( ८५५ ) सं० १५०१ वर्षे फाल्गुन सुदि १२ गुरौ श्रीअंचल गच्छेश श्रीजयकीर्तिसुरीणामुपदेशेन श्रीश्रीमाल श्र० धर्मा भार्या डाही पुत्रेण श्रे० वेला अमीयासूरा भ्रातृ सहितेन श्रे साइयाकेन श्रीसुमतिनाथ बिंबं कारितं प्रतिष्ठितं श्रीसंघेन ! ( ८५६ ) संवत् १५०१ फागुण दि १२ तिथौ शनिवारे सूराणा गोत्रे सं० सोमसा पु० कीका पुत्र सं० सोनाकेन लखसी निमित्तं पितुः श्रेयसे श्रीअजितनाथ बिंबं कारापितं प्रतिष्ठितं श्रीधर्मघोष गच्छे श्रीविजयचंद्रसूरिभिः ॥ ( ८५७ ) ॥ सं० १५०१ वर्षे फागुण सुदि १३ तिथौ शनिवारे । श्रीकेश ज्ञांतीय श्रीकूकड़ा गोत्रे साह सादूल भार्या सूहषदे पु० सा० तोला सातलाभ्यां पि० वेला श्रेयसेन श्रीकुंथनाथ बिंबं करापितं प्र० श्रीउस गच्छे। श्रीककसूरिभिः । ( ८५८ ) संवत् १५०२ वर्षे वैशाख सुदि १ भ० श्रीजिनचंद्र तब लबनित्रेने तार्या ह "Aho Shrut Gyanam" 'ष्टि गोत्रे उष्टे जू !
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy