SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह सं० १४८१ वर्षे वैशाख सुदि १५ बू दिने उ० ज्ञात... . .. ... ... ....... मादे सुत सीहडेन पितृव्य सूरा निमित्तं श्रीपार्श्वनाथ बिंब कारितं प्र. श्रीजीरापल्लीय गच्छे श्रीवीरचंद्रसूरि पट्टे श्रीशालिभद्रसूरिभिः ॥ (७०८) ॥ स्वस्ति श्रीजयोभ्युदयश्च सं० १४८१ वर्षे माघ सुदि ५ बुधे श्रीनागर ज्ञातीय गो० वयरसींह भार्या वोल्हणदे तयोः सुत गो० पाल्हाकेन श्रीश्रेयांस श्रीजीवितस्वामि बिंब कारापित निजश्रेयसे प्रतिष्ठितं ।। वृद्ध तपा गच्छे श्रीरत्नसिंहसूरिभिः ।। श्री। (७०६) ॥संवत् १४८२ वर्षे वैशाख यदि ८ दिने रोयगण गोत्रे सा० भीमसीह पु० जूठिल भा० महगल पु० तेजाकेन पित्रोः श्रे० श्रीशांतिनाथ बिबं का० प्र० श्रीधर्मघोष गच्छे श्रीपद्मशेखरसूरिभिः । । ७१० संवत् १४८२ वर्षे वैशाख वदि ८ दिने अजयमेरा ब्राह्मण गोत्र सं० गांगा भा० गंगादे पु० डूंगर आत्म श्रे श्रीनमिनाथ बिंब कारितं प्रति० श्रीधर्मघोष गच्छे भ० श्रीमलयचंद्रसूरि पट्टे श्रीपद्मशेखरसूरिभिः ॥ छ । ( ७११ ) सं० १४८२ वर्षे वैशाख सुदि ७ रवी ....... ऊकेश० वृद्ध .. ... .... सन पूतादे पु० लेगा ....... संसारदे स ... ' न० श्री ...... नाथ बिंबं का० प्र० . . . . . गच्छ भ० श्री .. प्रभ सूरिभिः । ( ७१२) ___ सं० १४८२ वर्षे ज्येष्ठ वदि ४. तुरे उपकेश ज्ञातीय बापणा गोत्रे सा करधण भार्या रामादे पुत्र देवराजेन भार्या जेसलदे सहितेन श्रीपार्श्वनाथ बिंबं कारितं प्र० उपके० गच्छे श्रीसिद्धसूरिभिः ।। लखम पू० वा ३ महिण (?) ( ७१३ ) सं० १४८२ वर्षे माघ वदि ५ उपकेश ज्ञा० करणाड़ गोत्रे सा० वेउल सुत लखमा भा० लाछी पु० मोहण अजिइसिंह तोल्हा ईसरकेन श्रीवासुपूज्य बियं का पूर्व नि. पुण्या० आत्म श्रे० श्रीउपकेश गच्छे ककुदाचार्य सं० प्र० श्रीसिद्धसूरिभिः । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy