SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( ६६६) सं० १४८० वर्षे फागुण सुदि १० बुधे श्रोकोरंटक गच्छे श्रीनन्नाचार्य संताने उपकेश ज्ञातीय सा० कुरसी भा० कपूरदे आत्म श्रेयोथं श्रीसुमति बिंब कारितं प्र० श्रीकक्कसूरिभिः ___ संवत् १४८० वर्षे फागुण सुदि १० बुधे उपकेश ज्ञातोय सा० डीडा भार्या पाती पु. नरपाल भा० पूरी पु० देल्ही सहिते. श्रीमुनिसुव्रत विबं का० प्र० मडाहड़ीय श्रीमुनिप्रभसूरिभिः .( ७०१ ) ___ सं० १४८० वर्षे फागुण सु० १० बुधे उपकेश ज्ञातोय व्यव सहजा भार्या सोनलदे पुत्र कूताकेन भार्या कपूरदे सपरिकरेण निज पुण्यार्थ श्रीआदिनाथ बिंबं कारितं प्र० श्रीवृद्ध गच्छे भीनवाला । भ० श्रीरामदेवसूरिभिः ।।। सं० १४८० वर्षे प्राग्वाट वंशे सा० करमसी भा० खेदी द्वि० भा० लाढू प्रथम भार्या पुत सखणत जेसा० भ्रातृ नरसो गोयंद जेसा डूंगर सुतेन स्व मातृ पितृ श्रेयोथं श्रीकुंथुनाथ बिकारितं प्रतिष्ठितं तपागच्छाधिप श्रीसोमसुंदरसूरिभिः। सं० १४८१ वैशाख बदि १२ श्रीभावडार गच्छ हमे गोत्रे सा० भावदे भा० भावलदे पु० खेताकेन मातृ पितृ श्रे० धर्मनाथ बि० का० प्र० श्री विजयसिंहसूरिभिः । । ७०४। ___ सं० १४८१ वर्षे वैशाख वदि १२ रचौ प्रारबाट ज्ञा० व्य० भीमसिंह भार्या चूल्ही पुत्र भादा भा० साल्ह पुत्र जेसाकेन पि० नि. श्रीधर्मनाथ विवं का० प्र० पूर्णिमापक्षे भ० श्रीसर्वाणंदसूरिभिः ।। ___ सं० १४८१ वर्षे वैशाख व० १३ अदा उप० चउराधारा भा० सोनी पु० चाभाकेन श्रीधर्मनाथ बिंब कारितं पितृ श्रेयसे प्र० पूर्णिमा पक्षे श्रीजिनभद्रसूरिभिः ।। ॥ संव०. १४८१ वर्षे वैशाख सुदि ३ प्राग्वाट ज्ञातीय व्य० सामल भार्या संपूरि सुत कृपाकेन भार्या लांबी युतेन स्वश्रेयो) श्रीमुनिसुव्रतस्वामि वि कारितं प्रतिष्ठितं श्रीसोमसुंदरसूरिभिः ।। श्री।। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy