SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( ६१६ ) सं० १४६५ वर्षे वैशाख सुदि ३ गुरु उपकेश ज्ञातीय महं कडुआ भार्या कमलावे सुत रणसी पद्माभ्यां श्रीशांतिनाथ बिंबं का० प्र० नाणकीय गच्छे श्रीमहेन्द्रसूरिभिः ७३ ( ६१७ ) संवत् १४६५ व० ० सुदि ३ गुरौ उपकेश ज्ञा० बापणा गोत्रे सा० सोहड़ भा० पदमलदे पुत्र हुगा भा० तारी पुत्र नेमाकेन पितृ पितृव्य भड़ा निमित्तं श्रीवासुपूज्य बिंबं का० प्रति० श्रीदेवगुप्तसूरिभिः ( ६१८ ) सं० १४६५ वर्षे कार्तिक सुदि १३ गुरु प्रा० ज्ञा० खेतसी भा० खेतलदे पु० चहथ भा० चाहिणि पित्रोः श्रेयसे श्रीसंभवनाथ बिंबं गूदाऊ गच्छ श्रीरत्नप्रभसूरिभिः || प्रतिष्ठितं ॥ ( ६१६ ) ॥ सं० १४६५ माघ वदि १३ ऊकेश वंशे । सा० गांगण पुत्रैः तिहुणा रणसीद्द धणसीहाख्यै मैला खेला खरथादि युतैः स्वपूर्वज श्रेयसे सुविधि बिंबं का० प्र० तपा० श्रीपूर्णचंद्रसूरि पट्ट श्रीमहंससूरिभिः ( ६२० ) संवत् १४६५ वर्षे माघ सुदि ३ शनौ उपकेश ज्ञा० व्य० धीरा भार्या धारलदे पुत्र अकाकेन मातृधारलदे निमित्त श्रीआदिनाथ बिंबं का० प्र० पू० उदयाणंदसूरिभिः ( ६२१ ) सं० १४६५ वर्षे माघ सुदि ३ शनौ प्रा० व्य० हीरा भार्या रूदी स्व श्र० श्रीशांतिनाथ बिंबं कारितं प्र० श्रीदेवसुंदरसूरिभिः ॥ ( ६२२ ) सं० १४६५ माघ सु० ३ शनौ उपकेश ज्ञातौ श्रे० मोकल भा० मोहणदे सु० हीरा वादाभ्यां पित्रोः श्रे 'श्रीवासुपूज्य बिंबं का० प्र० ऊकेश गच्छे ककुदाचार्य सं० श्रीदेवगुप्तसूरिभिः || ( ६२३ ) सं० १४६५ वर्षे माघ सुदि ३ शनौ प्राग्वाट ज्ञातीय श्रेष्ठि जेसल भा० रूपादे पुत्र तिहुणा केन श्रीशांतिनाथ बिंबं कारितं प्रतिष्ठितं पूर्णिमा गच्छीय श्रीहरिभद्रसूरिभिः || १० "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy