SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (६०७) सं० १४६४ कै. सुदि ४ शनौ सिद्धपुर० ओसवाल जातीय श्रे क्षीमा भा० रूपी सु० धर्मसीह श्रीआदिनाथ बिंबं आत्म श्रेयसे तपा गच्छे भ० श्री रत्नसागरसूरिभिः।।प्र।। (६०८) सं० १४६३ (१) फागु० सु० ८ वराषी ? वा० षाटक गोत्रे सा० बाडा सु० रेलटा भा० सहजलदे भ्रातृ करमा गहिदाम नयसीह श्रेयो) श्रीशांतिना० वि० का० प्र० श्रीधर्मपोष ग० श्रीसागर चंद्रसूरिभिः। (६०६) सं० १४६४ वर्षे ज्येष्ठ वदि ४ शुक्र श्रीज्ञानकीय गच्छे श्रीसांगा भा० भुक्ति पुत्र सूरा साल्हा सोला सायरकेन माता पिता श्रेयोर्थ काराष्ठितं बिंबं श्रीआदिनाथ प्रतिष्ठितं श्रीमहेन्द्रसूरिभिः॥ (६१०) संवत् १४६४ वर्षे पौष वदि ११ शुक्र प्राचा० श्रे० सोहड़ भा० सुहड़ादे पु० निवाकेन भ्रातृव्य सहितेन भ्रातृ कुण निमित्त श्रीपार्श्व बिंबं का० प्र० श्रीवीरप्रभसूरिभिः। सं १४६४ वर्षे पौष वदि ११ शुक्र उपकेश ज्ञातीय वा० साजण भा० रोमादे पु० नाहड़ेन श्रीमहावार बिंबं का० प्र० पिप्प० श्रीवीरप्रभसूरिभिः (६१२) ॥ सं० १४६४ वर्षे उसवाल ज्ञातीय व्यव मामट भार्या मुगती सुतनाना भार्या मोहणदे तेन साढा देवादि पुत्रैः सहितेन श्रीमुनिसुव्रत बिंब कारितं प्रतिष्ठितं श्रीसूरिभिः सं० १४६५ वर्षे वैशाख सुदि ३ गुरौ प्रा० पासड़ भा० कील्हणदे पु० डाहा पित्रो भा० देदी श्रेयसे श्रीशांतिनाथ बिंब का० प्र० श्रीसूरिभिः । (६१४ ) ___ सं० १४६५ वर्षे वैशाख सु० ३ उपकेश ज्ञातौ सा० लूणा सु० देवसीह भा० बा० झीफी सु० काजलेन पित्रोः श्रे० श्रीपद्मप्रभ बिंब का० प्रति० कोरंट गच्छे श्रीनन्नसूरिभिः ॥ श्रीः ॥ (६१५ ) सं० १४६५ वैशाख सु० ३ गुरौ प्रा० न्य० मेघा भा० मेघादे पु० कवौत्रजा भा० कनौदे पु० भीमा लूटा स० मा० कमो निमित्त श्रीवासुपूज्यनाथ विवं का०प्र० श्रीकमलचंद्रसूरिभिः॥ "Aho Shrut Gyanam'
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy