SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( ५११ ) सं० १४३४ वैशाख व० २ बुध प० ज्ञा० पितृकाज उ मातृ पूजी श्रेयसे सुतपासणेन पित्रोः श्रेयसे श्रीआदिनाथ बिंबं कारितं प्र० हा (गु ? ) दाऊ ग० श्रीसिरचंद्रसूरिभिः ॥ ( ५१२ ) सं० १४३४ (१) वर्षे वैशाख वदि ३ (१२) बुधे श्रीनाणकीय गच्छे ठकुर गोत्रे श्रे० ठाला भा० कुंना पु० खेतान मातृ पितृ श्रेयसे श्रीचंद्रप्रभस्वामि बिंबं का० प्र० श्रीधनेश्वरसूरिभिः || ( ५१३ ) सं० १४३४ व० वै० व० ११ भौमे प्रा० व्य० सोहड़ भा० कइअड़ पु० जाणाकेन स० पू० त० पित्रो श्रे० श्रीपार्श्वनाथ मुख्य पंचतीर्थी क० सा० पू० ग० श्रीधर्मतिलकसुरीणामुपदेशेन || ( ५१४ ) सं० १४३४ ज्येष्ठ मासे २ दिने श्रीपार्श्व बिंबं उकेशवंशे माल्ह शाखायां सा० गोपाल पुत्र सा० देवराज भार्यया साहु० कीकी श्राविकया स्वस्य पुण्यार्थं कारितं प्रति० श्रीखरतर गच्छे श्रीजिनराजसूरिभिः । ( ५१५ ) सं० १४३४ (१) "भ्यां श्रीशांतिनाथ बिं० का ० प्र० श्रीधर्मघोष श्रीसागर चंद्रसूरिभिः । "मालविक० सं० १४३५ माघ वदि १२ सोमे भा० मेघादे भार्या युतेन -सी युतेन ( ५१६ ) सं० १४३५ वर्षे माघ वदि १३ सोमे प्राग्वाट झा० ० रतनसी भा० ऊनादे पितृव्य धारसी श्रेयोर्थं व्य० मेघान श्रीपार्श्वनाथ पंचतीर्थी कारितं श्रीचैत्रगच्छे प्र० श्रीगुणदेवसूरिभिः । 'ह पुत्र सा० ( ५१७ ) उपकेश ज्ञातीय व्य० रत्नसीह भा० रत्नादे सु० मेघान श्रीऋषभः कारितः प्र० रत्नपुरी० श्रीधर्म्मघोषसूरिभिः । ( ५१८ ) सं० १४३५ माघ वदि १२ सोमे उच्छत्रवाल ज्ञातीय सा० कुसला पुत्र छीछा भार्यया श्राविका मृल्हीनाम्ना भत्तुः श्रेयोर्थ श्रीवासुपूज्य बिंबं का० प्र० धर्मघोष० श्रीवीरभद्रसूरिभिः । ( ५१६ ) संवत् १४३५ वर्षे फागुण यदि १२ सोमे उसवाल ज्ञातीय सा० तेजा भार्या तारादे पुत्राभ्यां सा० मोढामोकलाभ्यां पित्रोः पितृव्य श्रेयोधं श्रीविमलनाथ पंचतीर्थी का० प्र० ब्रह्माणीय श्रीम तिलकसूरिभिः । "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy