SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( ५०३ ) सं० १४३३ चै० > सु० १० सोमे श्रीषंडेरकीय गच्छे श्रीयशोभद्रसूरि संताने सा० पद्म भा० हांसी पु० हापा महणा राइधरकेन पितृ श्रेयसे श्रीधर्मनाथ बिंबं कारितं प्र० श्रीशालिसूरिभिः || ( ५०४ ) सं० १४३३ वर्षे वैशाख सुदि ६ शनौ प्राग्वा० व्य० वीरा पुत्र सेगा भार्या कसमोरदे पुत्र गड़ा भार्या पूमी सहितेन श्रीपद्मप्रभ बिवं कारा० प्रतिष्ठितं श्रीसूरिभिः ५६ ( ५०५ ) सं० १४३३ वर्षे वैशाख सुदि ६ शनौ प्राग्वाट ज्ञा० व्यव । गेहा भार्या देवलदे पुत्र कीसा केन पितृ मातृ श्रेयसे श्रीमहावीर बिंबं कारितं साधु पूर्णिमा प० श्रीधर्मचंद्रसूरि पट्ट श्रीधर्मतिलक सूरिणा मुपदेशेन || ( ५०६ ) सं० १४३३ वर्षे वैशाख सुदि ६ शनौ प्रा० ज्ञा० मालाकेन मातृल निमित्त श्रीवासुपूज्य बिंबं कारितं पूर्णिमा प० श्रीउदयप्रभसूरिणा मुपदेशेन ॥ ( ५०७ ) संवत् १४३३ वर्षे फागुण दि १० व्य० सिरपाल भा०मार्क पि० ना० श्र० श्रीमहावीर बिंबं प्र० श्रीसोमदेवसूरिभिः ल्हाराभ्या पुरसाहा बाहड़ पु० ( ५०८ ) संवत् १४३३ वर्षे फागुण सुदि १३ शनौ प्रा० व्यव० भरणसह भार्या वीकलदे पु० मोपा मा० सुहड़ादे पुत्र राटावरन (?) मातृ पित्रो श्रेयसे श्रीमहावीर चतुर्विंशति जिणालय का० प्र० श्रीकमलाकर सूरिभिः । "Aho Shrut Gyanam" ( ५० सं० १४३४ व० वैशाख वदि २ बुधे ऊकेश ज्ञा० श्रेष्ठि तिहुणा पु० मामट भा० मुक्ती पु० जाणा सहितेन पित्रो श्रेयसे श्रीसंभव बिं० का प्र० श्रीबृहद्गच्छीय श्रीमहेन्द्रसूरि पट्टे श्रीकमलचंद्रसूरिभिः ॥ ( ५१० ) सं० १४३४ व० वैशाख व० २ बुधे प्राग्वाट ज्ञा० दो० झांझा भार्या हीमादे पु० थेराकेन पिए भ्रातृ श्रेयो० श्रीसंभवनाथ पंचती० का० प्र० श्रीबृहद्० श्रीमहेन्द्रसूरि पट्टे श्रीकमलचंद्रसूरिभिः ॥
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy