SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( २२६ ) सं) १३६१ वर्षे वैशाख सुदि १० बुधे श्रे माल्हण भार्या जासलि सु० अरसीह पुत्र गारा पुत्र साह............... सा० माल्हण श्रेयसे श्रीऋषभ बिंब कारितं ( २२७ ) संवत् १३६१ वर्षे आषाढ़ (सुदि) ३ पल्लीवाल गच्छे श्रे तेजाकेन भ्रातृ वील्हा श्रेयार्थ श्रीपार्श्वनाथ बिंब कारितं प्रतिष्ठितं श्रीमहेश्वरसूरिभिः (२२८ ) सं० १३६२ वर्षे श्रीमाल ज्ञातीय महं वीरपालेन आत्म पुण्यार्थ श्रीपार्श्वनाथ विवं कारितं प्र० मानतुंगसूरिभिः ( २२६ ) सं० १३६२ श्रे० वाहड़ भार्या आल्ह सुत कूराकेन निज भ्रातृ महिपाल श्रेयसे श्रीशांतिनाथ बिवं कारितं प्रतिष्ठितं श्रीधर्मचन्द्रसूरिभिः ( २३० ) १ संवत् । १३) ५७ फागुण सुदि ७ गुरौ गूर्जर ज्ञातीय श्रे० पद्मसीह भार्या पद्मश्री श्रेयोर्थ पुत्र जयताकेन श्रीमहावीर बिंब कारित वादि श्रीदेवसूरि संताने श्रीधर्मदेवसूरिभिः ।। ( २३१ ) ॥ सं . १३६३ चैत्र वदि ७ शुक्र श्रेठ अजयसीह तेज पुत्र चयशत भार्या माहिणि पुत्र पद्म सोहेन पितृ श्रेयसे श्रीपार्श्वनाथ बिंब कारितं प्र० श्रीशांतिसूरिभिः ।। ( २३२ ) सं० १३६३ माघ वदि १० बुध प्राग्वाट कर्मसीह भार्या रूपा श्रेयसे. पुत्र सुहड़ेन श्रीपार्श्वनाथ श्रीमेरुप्रभसूरि श्रीजिनसिंहसूरिणां उपदेशेन कारि० ( २३३ ) सं० १३६४ (१) वर्षे .............. ........कवलाकरसूरिभिः ( २३४ ) सं० १३६७ व० श्रीमाल जातीय श्रे सोम सुत तेजाकेन भ्रातृ हरिपाल श्रेयोर्थ श्रीशांतिनाथ बिंब कारितं प्रति० ॥ श्री आमदे ! (व) सूरिभिः ।। "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy