SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ArAAVAR -MAN ( २१७ ) ६०॥ सं १३५४ माह वदि ४ शुक्र श्री उपकेश गच्छे श्री ककुदाचार्य संताने लिगा गो० मुल देवाणी पेला भार्या माऊ श्रेयोर्थ पासड़ेन श्रीअरिनाथ बिंब कारितं प्रतिष्ठितं श्रीसिद्धसूरिभिः ॥ (२१८) सं० १३५६ (१) वर्ष वैसाख सुदि ६ चित्रवा(ल) गच्छे ...... प्रतिष्ठित श्रीरत्नसिंह सूरिभिः ( २१६) सं० १३५६ सा० शु०६ परी० आंबवीर सुत साजण भार्या सोमसिरि तत्पुत्र सा० कुमारपालाभ्यां निज मातृ पितृ श्रेयसे श्रीशांतिनाथ बिंब का०प्र० श्रीजयमंगलसूरि शिष्यैः श्रीअमरचंद्रसूरिभिः ( २२० ) सं० १३५६ फा० सु० २ सा० धांध पितृ पदम लाडी श्रे० श्रीआदिनाथ बिंबं कारिस प्र० माणिक्यसूरि शिष्य श्रीउदयप्रभसूरिभिः ( २२१ ) सं० १३६० ( ?) वैशाख सुदि ह सह कर्मसीह भार्या गोरल पुत्र नेनधरेण बि० कारित प्रः श्रीधर्मदेवसूरिभिः प्रतिष्ठितं ॥ ( २२२ ) सं० १३६० वर्षे ज्येष्ठ वदि ७ रवी मा० सु० वयरसीह सु० ० रामा श्रेयोथं पु० लाखण भहड़ाऊ श्रीआदिनाथ बिंबं श्रीकमलप्रभसूरीणां पट्टे श्रीगुणाकरसूरिणामुपदेशेन प्र० सूरिभिः ( २२३ ) सं० १३६१ वर्षे श्रे० राजा ..... ........... प्र. श्रीकमलाकरसूरिभिः (२२४) सं० १३६१ वर्षे वैशाख वदि ५ गुरौ भ्रातृ कर्मसिंह श्रेयसे ठ• कुरसीहेन श्रीनेमिनाथ बि कारापित रत्नसागरसूरयः आद्यप'.. .... श्री। ( २२५) ० १३६१ वैशा सुद ६ श्रीमहावीर बिंब श्रीजिनप्रयोधसूरि शिष्य श्रीजिनचन्द्रसूरिभिः प्रतिष्ठितं । कारितंच श्रे पद्मसी सुत उधासीह पुत्र सोहड़ सलखण पौत्र सोमपालेन सर्व कुटुंब श्रेयोथं ॥ "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy