SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह ( १३१ ) संवत् १२६३ ज्येष्ठ सुदि ६ गुरौ श्री नाणक गच्छे श्रे० सेहड़ जिसह पु० जसधरेण मातृ जेसिरि श्रेयसे कारिता प्रति० श्री सिद्धसेनसूरिभिः ( १३२ ) सं० १२६३ फाल्गुन सुदि ११ शनौ चंद्र गच्छ 'पालसुत ठकुर श्रेयोर्थ भार्या जयाटा धरलं ? कारापितं प्रतिष्ठितं श्री समुद्रघोषसूरि शिष्य श्री महेन्द्रसूरिभिः ( १३३ ) सं० १२६४ वर्षे वैशाख सुदि ८ शुक्र े मजाहर वास्तव्य थारापद्रीय गछे ० नीमचंद्र पुत्र माल्हा श्रेयोर्थं श्रे० मोहण पुत्र जल्हणेन बिंबं कारापितं संवत् १२६५ वर्षे चैत्र बदि ६ बिंबं कारितं ( १३४ ) 'विजपालेन मातृ १७ ( १३५ ) सं० १२६५ पौष बदि ८ गुरौ ब्रह्माण गच्छे सं० यशोवीर भार्यया स० सलखणदेव्या सोनासिंह श्रेयोर्थ श्री शांतिनाथ बिंबं कारितं प्रतिष्ठितं वादन्द्र श्री देवसूरि प्रतिशिष्य माणिक्यचंद्रसूरिभिः || ( १३६ ) १ सं० १२-७ वर्षे चैत्र सुदि ५ सोमे चूंमण सुखमिनि सुतेन यसवड़ेन मातृ पितृ श्रयर्थं श्री पार्श्वनाथ बिंबं कारापितं प्रतिष्ठितं । • श्रेयोर्थं श्री पार्श्वनाथ ( १३७ ) सं० १२६७ आ० सुदि ६ रवौ श्रे० मोहणेन स्व श्रेयोथं फूई रत्नल श्रेयोर्थं च श्री महावीर बिंबं कारितं प्रतिष्ठितं श्री धर्मघोषसूरि पट्ट क्रमायात श्री रत्नचंद्रसूरि पट्टस्थ श्री आनंदसूरिभिः ( १३६ ) नोहरी प्रतिमा कारिता श्री बृहद्रच्छीय श्री मानदेवसूरिभिः प्रतिष्ठित । ( १३८ ) || ६० || सं० १२६८ वैशाख बदि ३ शनौ पितृ जसणाता (?) मातृ जसवह श्रेयोथं पुत्र धूपा रुपा भोभा बिंबं कारितं प्रतिष्ठितं श्री नरचंद्रसूरिभिः ॥ ० ॥ "Aho Shrut Gyanam" ( १४० ) सं० १३०० (१) ५ नायल गच्छे श्रे० पद्मः पितुः श्रेयोर्थं श्री शांतिनाथ बिंबं कारितं प्र० देवचंद्रसूरिभिः ॥ छः ॥ ३
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy