SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६ बीकानेर जैन लेख संग्रह ( १२१ ) सं. १२८२ ज्येष्ट सु० ६ गुरौ नाणक गच्छे वाल्हा सुत लखमण सं० वेताभ्यां पितृ मातृ श्रेयोर्थं कारिता ( १२२ ) ६० सं० १२८३ ज्येष्ट सुदि ४ गुरौ मातृ रायवइ श्रेयोर्थ व्यव० मलखण सुत नाहाकेन श्री पार्श्वनाथ बिबं कारितं ॥ छ ॥ प्रतिष्ठता श्री शीलसूरिभिः ( १२३ ) सं० १२८४ वैशाख वदि सोमे श्रीमाल ज्ञातीय भै० जसवीरेण जीवित स्वामी श्री आदिनाथ कारापितं वृहद्गच्छे श्री धर्मसूरि शिष्य श्री धनेश्वरसूरिभिः प्रतिष्ठितं ॥ ( १२४ ) सं० १२८६ वैशाख सुदि ५ शुक्र गोगा पुनदेव सूमदेव वीरीभि मातृ रतनिणि श्रियो श्री महावीर बिंबं कारितं प्रतिष्ठितं श्री रत्नप्रभसूरिभिः । ( १२५ ) सं० १९८८ माह “शुक्र श्री थारापद्रीय गच्छे श्र े० जस संताने ठ० तेसलेन पुत्र यशपाल सहितेन स्वपूर्वज श्र योथं शांतिनाथ वित्रं कारितं । प्रति श्री सर्वदेवसूरिभिः ( १२६ ) ९ १२८८ वर्षे आषाढ सुदि १० शुक्र चैत्र गच्छे || आचा त्रयजाकित ( १२७ ) सूरिभिः संवत् १२८८ ? माघ सुदि ६ सोमे श्र े० धामदेव पुत्र कामदेव भार्या पदमिणि पुत्र साराकेन श्री पार्श्वनाथ बिंबं कारितं प्रतिष्ठितं श्री देवेन्द्रसूरि संताने श्री नेमिचंद्रसूरिभिः ( १२८ ) सं० १२६० ( १ ) मा० सु० १० ० पुतचंद्र भार्या भल्ह पु० सूरिभिः ( १२६ ) सं० १२६० फागुण सुदि ११ शाके सगँ । वास्तव्य पद्यरवा विse भार्या श्री पार्श्वनाथ बिंबं कारिता प्रतिष्ठितं श्री राशिवसूरिभिः आत्मज ( १३० ) || सं० १२६३ माघ बदि १० श्र श्री पूर्णचंद्रसूरिभिः प्रतिष्ठितं श्री उद्योतन "Aho Shrut Gyanam" पुत्रिका प्रतिष्ठितं श्री नयसिंहसूरि शिष्यैः
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy