SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ बीकानेर जैन लेख संग्रह (ख) १॥६०॥ संवत १५६२ वर्षे श्री बीकानेयर महादुर्गे। पूर्व सं० १३८० वर्षे श्रीजिनकुशल सूरिभिः प्रतिष्ठितम् २ श्री मंडोवर मूलनायकस्य श्री आदिनाथादि चतुर्विशति पदृस्य । सं० १५६१ वर्षे मुद्रलाधिप कम्मरां पातसाहि समा३ गमे विनाशित परिकरस्य उद्ग (द) रित श्री आदिनाथ मूलनायकस्य बोहिथहरा गोत्रो में० __ वच्छा पुत्र मं० वरसिंह भार्या ४ श्रा० ठीऊल ( ? वीझल) दे पुत्र मं० मेघा भार्या महिगलदे पुत्र मं० वयरसिंह मं० पद्ममीटा (सीहा ?) भ्यां पुत्र मं० श्रीचंद मं० महग्गादि ।। ५ सपरिवाराभ्यां ............... ............. खरतरगच्छे श्रीजिनहंससूरीश्वराणां पट्टालंकार ......... श्री जिनमाणिक्यसूरिभिः श्रीजयतसीह विजयराज्ये ॥ श्री॥ श्री शीतलनाधादि चतुर्विशति ॥ ६० ॥ संवत् १५३४ वर्षे आषाढ़ सुदि २ दिने श्रीऊकेशवंशे बोहित्थरागोगेसा० जेसल भार्या सूदी पुत्र मं० देवराज वच्छराज मं० देवराजेन भा० रुयड़ लखमाई पु० दसू सउणा तेजपाल मं० दसू भार्या दूल्हादे पुत्र हीरा प्रमुख परिवार सहितेन स्वभार्या लखमाई पुण्यार्थ श्रीशीतलनाथ चतुर्विशति पट्टः का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरि पट्टे श्रीजिनचंद्रसूरिभिः श्री अजितनाथादि चौवीसो संवत् १५६६वर्षे फागुण सुदि ३ सोमवारे ऊकेशवंशे बोहित्यरा गोत्रे श्रीविक्रमनगरे मं० वच्छा भार्यों वील्हादे पुत्र मं० रत्नाकेन भार्या रत्नादे हळू युतेन श्रीअजितनाथ बिबं कारितं प्रतिष्ठिर श्रीखरतरगच्छे श्रीजिनहंससूरिभिः॥ छः॥ ____ भी अभिनन्दनादियौवीसी ॥६० ! सं० १५६५ वर्षे जेठ सुदि ३ दिने! बो० गोत्रे मं० वच्छा पुत्र मं० वरसिंह भार्या बीमलदे तत्पुत्र मंत्रि हराकेन भार्या हीरादे पुत्र मं० जोधा पुत्र मं० जिणदास भयरवदासादि युतेन स्वपुण्यार्थ श्रीअभिनंदन बिंब कारितं प्र० श्रीखरतरगच्छे श्रीजिनहंससूरि प० श्रीजिनमाणिक्यसूरिभिः सपरिकर पार्श्वनाथ सं० १३६१ वर्षे माह बदि ११ शनौ प्राग्वाट ज्ञातीय व्यव० आभन भार्या अमीदे सुत धगसाकेन पितृ श्रेयसे श्री पार्श्वनाथ विबं कारितं प्रतिष्ठितं श्रीसूरिभिः "Aho Shrut Gyanam"
SR No.009684
Book TitleBikaner Jain Lekh Sangraha
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherNahta Brothers Calcutta
Publication Year
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & History
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy