SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ (१६१) ... संवत् १४१३ वर्षे फा. सु. १३ स्वातिनक्षत्रे बृहद्गच्छीय श्रीदेवचंद्रसूरीणां पट्टे श्रीजिनचंद्रसूरिपट्टालंकारहारोपम श्री श्रीरामचंद्रसूरिभिरात्मश्रेयसे श्रीपार्श्वनाथस्य भुवने श्रीपार्श्वनाथदेवस्य देवकुलिका कारिका। यावद् भूमोऽस्ति यो मेरुविचन्द्रदिवाकरः । आकाशे तपतो यावनन्दिता देवगेहिका ॥१॥ शुभं भवतु सकलसंघस्थ जीरापल्लीयगच्छस्यैव ॥छः।। देवकुलिकासंख्या ४९ (३१०) पातु वः पार्श्वनाथोऽयं, सकलैः सप्तमिा फणैः । मयानां नारकानां च, जगद्रक्षति संघकान् ॥ १॥ सं० १४११ वर्षे चैत्रवदि ६ बुधे अनुराधानक्षत्रे बृहद्दच्छीय श्रीदेवचंद्रसूरीणां पट्टे श्रीजिनचंद्रसूरीणां तपोवनतपोधनेन तपस्वीकरपरिवृतानां श्रीपार्श्वनाथस्य देवकुलिका जीरापल्लीयैः श्रीरामचंद्रसूरिभिः कारिता छ। यावद्भमोस्ति यो मेरुविचंद्रदिवाकरौ । आकाशे तपतो यावन्नन्दतां देवगेहिका ॥१॥ "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy