SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ( १६० ) प्रभराज तस्य भार्या रंगावे सुत सोमदेवेन कारितो रंगादेव्याः श्रेयोर्थ । देवकुलिका संख्या ४६ ( ३०८ अ ) सं० १२६३ वर्षे आषाढवदि ८ गुरौ श्रीउपकेशज्ञातीय सं० आंबड पुत्र जगसिंह तत्पुत्र उदय भा० उदयादे पुत्र नेणेन अस्य पार्श्वनाथ चैत्ये देवकुलिका कारापिता श्रीधर्मघोषसुरेरुपदेशेन श्रीधनमेलकार्थे श्रीरस्तु | ( ३०८ ब ) सं० १४८३ वर्षे भाद्रवावदि ७ गुरौ श्रीतपा गच्छनायक श्रीदेवसुंदरसूरिपट्टे श्रीसोमसुंदर सूरि श्रीमुनिसुंदरसूरि श्रीजयचंद्रसूरि श्री भुवनसुंदरसूरिरुपदेशेन खंभाइत वास्तव्य उसवालज्ञातीय सोनी नरिआ पुत्र सो० पदमसिंह भार्या आल्हणदेव्या श्रीजीराउलाभुवने चतुष्किका शिखरं कारापितं । देवकुलिका संख्या ४८ ( ३०९ ) पातु वः पार्श्वनाथोऽयं, निष्कलैः सप्तभिः कणैः । भयानां नारकानां च, जगद्रक्षति संघकान् ॥ १ ॥ "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy