SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ देवकुलिकासंख्या ३२ (२९८) __ सं० १४८३ वर्षे प्रथमवैशास्ववदि १३ गुरौ श्रीअंचलगच्छे श्रीमेरुतुंगसूरीणां पट्टोद्धरणश्रीजयकीर्तिसूरीश्वरसुगुरूपदेशेन पत्तनवास्तव्योसवालज्ञातीय मीठडिया सा० संग्राम सुत सा० सलवणसुत सा० तेजा भार्या तेजलदे तयोः पुत्राः डीडा सा० खीमा सा० भूरा सा० काला सा० गांगा सा० डीडा सुत सा० नागराज सा० काला सुत सा० पासा सा. जीवराज सा. जिणदास सा० तेजा द्वितीयभ्राता सा. नरसिंह भा० कउतिगदे तयोः पुत्राभ्यां सा० पासदत्त सा० देवदत्ताभ्यां श्रीजीराउलापार्श्वनाथस्य चैत्ये देहरी ३ कारापिता श्रीदेवगुरुप्रसादात्प्रवर्धमान भद्रं मांगलिकं भूयात् । सा. डीडा सुत सा० नागराज भार्या नारंगीदेव्या आत्मश्रेयसे देहरी कारापिता। देवकुलिकासंख्या ३३ (२९९) संवत् १४८३ वर्षे श्रीअंचलगच्छे श्रीमहतुंगसुरीणां पट्टे गच्छाधीश्वरश्रीजयकीर्तिसूरीश्वरसुगुरू "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy