SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ (१५४) सुत सा. पासा, सा. जीवराज, सा० जिनदास, सा. तेजा द्वितीय भ्राता नरसिंह भा० कौतिकदे तयोः पुत्रो सा०पासदत्त सा. देवदत्ताभ्यां श्रीजीरावलापार्श्वनाथस्य चैत्ये देहरीत्रयं कारापिता श्रीदेवगुरुप्रसादात्प्रवर्धमानभद्रं मांगलिकं भूयात् । देवकुलिकासंख्या ३१ ( २९७) - सं० १४८३ वर्षे प्रथमवैशाखबदि १३ गुरौ श्रीअंचलगच्छे श्रीमेरुतुंगसूरीणां पट्टोद्धरणश्रीजयकीर्तिसूरीश्वरसुगुरूपदेशेन पत्तनवास्तव्योसवालज्ञातीय मीठडिया सा० संग्राम सुत सा० सलखण सुत सा तेजा भा० तेजलदे तयोः पुत्राः सा० डीडा सा० खीमा सा० भूरा सा काला सा० गांगा, सा. सीडा सुत सा. नागराज सा० काला सुत सा० पासा सा. जीवराज सा. जिणदास ला तेजा द्वितीयत्राता सा. नरसिंह भार्या कतिगदे तयो। पुत्री सा० पासदत्त सा० देवदत्ताभ्यां श्रीजीराउलापार्श्वनाथस्य चैत्ये देहरी ३ कारापिता श्रीदेव: गुरुप्रसादात्प्रवर्धमानभद्रं मांगलिक भूयात् । .:.:. "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy