SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ( १३१ ) ( २६१ ) सं० १५१९ माघसुदि ५ सोमे श्री श्रीमालज्ञातीय गांधिक हापा भार्या हमीरदे सुत जागाकेन भा० जमनादे पुत्र वेला उगम मादा खेदा एतैः सहितेन पितृमातृभ्रातृमांडणश्रेयोर्थ श्रीधर्मनाथचतुर्विंशतिपहं कारितं पूर्णिमापक्षे प्रधानभट्टारक श्रीजयसिंहसूरिपट्टे श्रीजयप्रभसूरीणामुपदेशेन प्रतिष्ठित थिराद्रवास्तव्यः श्रीः । मोदीसेरी विमलनाथचैत्ये धातुमूर्त्तयः - ( २६२ ) सं० १५१५ वर्षे फागुणसुदि ४ शनौ श्रीश्रीमालज्ञा० पितृ रतना मातृ रतनादे सुत सा० गागच भा० ललितादे सु० गोबल भा० रूपिणीश्रेयोर्थ भ्रातृसं० डूंगर भा० झांझ सुत गोपासहितेन भोजविजयाम्यां श्रीनमिनाथमुख्यश्चतुर्विंशतिपद्यः कारितः पूर्णिमापक्षीय श्रीसाघुरत्नसूरिपट्टे श्री साधुसुंदरसूरीणामुपदेशेन प्रतिष्ठितं श्रीसविनगरे । ( २६३ ) सं० १५१९ वर्षे मार्ग सुदि ५ शुक्रे श्रीश्रीमाल ज्ञातीय व्य० हीमाला भा० हीमादे सुत वनान "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy