SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ (१३८) (२५७) सं० १६८३ वर्षे वैशाखसित ७ गुरो राजधन्यपुरवासितः श्रीश्रीमालज्ञातीय सा. हरदासेन भा० हीरादे युतेन श्रीशीतलनाथर्षिबं का प्रतिष्ठितं । (२५८) सं० १५६७ वर्षे ज्येष्ठसुदि ५ बुधे मूलसंधे सा० हीरा भा० हीरादे। (२५९) सं० १२०९ उहूलसूतया दोलिकया चतुर्विंशतिपट्टकोयं कारितः शुभं भवतु । राशियासेरी अभिनंदनचैत्ये धातुमूर्तयः (२६०) सं० १५५३ वर्षे आषाढसुदि २ शुक्रे प्राग्वाटज्ञा वृद्धशाखायां सं० सेंगा भा० हर्षु सुत सं० अमाकेन] भा० लीलाई पु० खीमा सिंधु लखमण अलवा धनादियुतेन स्वश्रेयसे श्रीमुनिसुव्रतस्वामिविष का०, पूर्णिमापक्षे भीमपल्लीय भ० श्रीचारित्रचंद्रसरिप भ० मुनिचंद्रसरीणामुपदेशेन प्रतिष्ठित श्रीपत्तनधास्तव्यः। "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy