SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ (१३६ ) भा० विजयादे....पित्रो श्रेयोथै श्रीपाश्चप्र० का, प्र० श्रीदेवेंद्रसूरिपट्टे श्रीविजयचंद्रसूरिभिः श्रीमाल. ज्ञातीयः । (२५०) सं० १६८१ व० बु० नानजीत्केन श्रीशांतिनानाथर्षि कारितं । (२५१) सं १६२४ फागुणसुदि ४ भौमदिने श्रीसुमतिनाथविषं का प्रति श्रीसूरिभिः । सुनारसेरीपार्श्वनाथचैत्ये धातुमूर्तयः (२५२) सं० १५०८ वर्षे वैशाखवदि४ सोमे श्रीश्रीमालशातीय से० नयणा[केन] भा० टहीकु सुप्त श्रे लाखा हेमा दूदा कुटुबयुतेन पितृमातृश्रेयसे श्री. शांतिनाथविध कारितं सिद्धांतीय श्रीसोमचंद्रसूरिभिः प्रतिष्ठितं शुभं कल्याणमस्तु । (२५३) सं० १६१७ वर्षे पौषवदि १ गुरौ राजाधिराज श्रीअश्वसेन राणीवामादेवी तयोः पुत्र श्री श्री श्री. "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy