SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ( १३५ ) ( २४६ ) सं० १५६४ वर्षे वैशाखसुदि ३ गुरौ श्रीश्रीमा लज्ञातीय व्य० विरुआ भा० सिंगारदे सुत वीरम भा० हीमादे पुत्र वेलाकेन पितृमातृश्रेयोथं श्रीवासुपूज्य पंचतीर्थी कारापिता श्री पूर्णिमापक्षीय श्रीरत्नशेखरसूरीणामुपदेशेन प्रतिष्ठिता । ( २४७ ) सं १५८१ वर्षे माघसुदि ५ गुरौ श्रीश्रीमालज्ञातीय महं० रत्नासुत... भा० पातमदेव्या कुटुंबीयसे श्रीमुनिसुव्रतस्वामिपंचतीर्थीबिंबं कारापितं, आगमगच्छे श्रीसोमरत्न सूरिगुरूपदेशेन प्रतिष्ठितं आदिआणवास्तव्यः । ( २४८ ) सं० १५०७ वर्षे वैशाखसुदि ११ सोमे श्रीश्रीमालज्ञातीय व्य० जयता भा० वामूणादे सुत आल्हणकेन पितृमातृनिमित्तं स्वश्रेयसे श्रीवासुपूज्यविवं का०, प्र० पिष्पलगच्छे त्रिभवीया भ० श्रीचंद्रप्रभसूरिभिः । ( २४९ ) सं० १३९२ वैशाख ० ७ शुक्रे श्रे० वयरसिंह "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy