SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ (१३३ ) (२३९) सं० १५२० वर्षे वैशाखसुदि ५ बुधे श्रीश्रीवंशे ठ० कान्हा सुत सारंग भा० हरखू पुत्र महाराज सुश्रावकेण भा० कुंअरि भ्राता सिवा सिंहा चउथा पु० जेठा सहितेन पितृमातृश्रेयोर्थ अंचलगच्छे श्री. जयकेशरिसूरीणामुपदेशेन श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठित संघेन। (२४०) सं०१५२५ वर्षे ज्येष्ठसुदि५ सोमे श्रीश्रीमालज्ञा० व्य. सलखा भा० प्रीमी सुत व्या सिंहाकेन भा० लीलू सुत महीराज भोजादि कुटुंबयुतेन स्वश्रेयो) श्रीकुंथुनाथर्षिवं कारितं प्रतिष्ठितं श्रीब्रह्माणगच्छे श्रीवीरसूरिभिर्वहरवाडावास्तव्यः । (२४१) सं० १५८१ वर्षे माघवादि १० शुक्र श्रीश्रीमालज्ञा० वृद्धशाखायां सीनारवास्तव्य श्रे०लाला भा० लीलादे सुत वत्सा भा० वीझलदेव्या सुत धना हंसा कुटुंषयुतेन श्रीनिगमप्रभावक श्रीआनंदसूरिभिः श्रीशांतिनाथविष प्रतिष्ठितं । (२४२) सं० १५२३ वर्षे वैशाखसुदि १३ प्राग्वाटज्ञातीय "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy