SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ( १३२ ) ज्ञातीय सा० नवा भा० नामलंदे सुत देवा भा० माउदेव्या आत्मश्रेयोर्थं श्रीसंभवनाथपंचतीर्थी कारापिता भावडारगच्छे प्रतिष्ठितं भ० श्रीभावदेव सूरिभिः । ( २३६ ) सं० १५३२ वर्षे ज्येष्ठवदि ३ रवौ पटइलसामंत भा० कमी सुत वांछाकेन भा० दीपीदे रत्नादे भ्रा० हीरू सुत ठाकुर प्रमुख कुटुंबयुतेन श्रीविमलनाथबिंबं कारितं प्रतिष्ठितं तपागच्छनायक श्री श्री श्रीलक्ष्मीसागरसूरिभिः । ( २३७ ) सं० १४८८ वर्षे कार्तिक सु० ३ बुधे अंचलगच्छे श्रीजयकीर्त्ति सुरेरुपदेशेन नागरज्ञातीय परी० धांधा [केन ] भा० आल्हणदे सुत हापाश्रेयसे भवतु श्रीअभिनंदनबिंबं कारापितं प्र० श्रीसूरिभिः । ( २३८ ) सं० १४९९ कार्तिकवदि २ रवौ श्रीश्रीमालज्ञातीय व्य० वासरे भा० रामलदे सुत धनराजेन तेजपाल भ्रातृश्रेयोर्थ श्रीश्रीतलनाथबिंषं कारितं प्रतिष्ठितं पिष्पलगच्छे त्रिभवीया श्रीधर्मशेखरसूरिभिः थिरपद्रे | "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy