SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ (१२७) मा. श्रे० कर्मसी भा० लाडू० सुत श्रे० भरमाकेन भा० देसलदे सहितेन पितृमातृनिमित्तमात्मश्रेयोर्थ श्रीसुविधिनाथर्षि का०, प्र० नागेंद्रगच्छे भ० श्रीगुणदेवसूरिभिः थिरापद्रनगरे । (२१६) सं० १२४४ फागुणसुदि ३ बुधे आम्रयशसुत आमूकेन मातुः राजिमतीश्रेयो) षिवं कारितं श्रीमतिप्रभसूरिभिः प्रतिष्ठितं श्रीः। (२१७) सं० १५४५ वर्षे फा०व०२ भोमे श्रीमालज्ञातीय मं० भीमा भा० नागिनी सुत कान्हा भा० पूतली. देव्या पितृमातृश्रेयोर्थ श्रीनमिनाथविवं कारितं पूर्णिमापक्षे श्रीसाधुसुंदरसूरिपट्टे श्रीश्रीश्रीदेवसुंदरसूरीणामुपदेशेन प्रतिष्ठितं विधिना गांफवास्तव्यः। (२१८) __ सं० १४८१ पौषव० ९ शुक्रे श्रीश्रीमालज्ञातीय व्य विरुआ भा० भरमादे सु० बुहथाकेन मातृ. पितृश्रेयसे श्रीसंभववियं का०, प्र. नागेंद्रगच्छ श्रीपद्मानंदसूरिभिः। "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy