SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ( १२६ ) ( २१२.) सं० १५१५ वर्षे वैशाखयदि २ गुरौ प्राग्वाटज्ञातीय श्रेष्ठिवागा[ केन ] भा० पोमी पु० बेला भा० लाबी पुत्र विरुआते-नात्मश्रेयसे श्रीचंद्रप्रभबिंबं का०, प्र० श्रीसिद्धांतीगच्छे भ० श्रीसोमचंद्रसूरिभिः। ( २१३ ) सं० १५३८ वर्षे वैशाखसुदि ५ बुधे श्रीश्रीमाल - ज्ञातीय श्रे० धीरा [केन] भा० भाली सुत आसु, मनु, धनु, देवु, पांचु, डूंगर, अदु[युतेन] आत्मश्रेयसे श्रीचंद्रप्रभस्वामीबिंबं कारापितं चैत्रगच्छे भ० श्रीरत्नदेवसूरिपट्टे भ० अमरदेवसूरिप्रतिष्ठितं गोत्र........ पावास्तव्यः । ( २१४ ) सं० १५२५ वर्षे माधव० ६ दिने चांपानेरवासि गुर्जरज्ञा० म० नरसिंग भा० आसूदेव्या सुत म० जिनकाम सुत पद्मकिरण श्रीवच्छ पहिराजादि कुटुंबयुतया निजश्रेयसे श्रीनमिनाथबिंबं का० प्रतिष्ठितं तपाश्रीलक्ष्मीसागर सूरिभिः । ( २१५ ) सं० १५३३ वर्षे वैशाखसुदि ६ शुक्रे श्रीश्रीमाल "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy