SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ (१९०) राजलदे पुन्न सा० पालादिकुटुंबयुतेन श्रीसंभवनाथविंबं का० प्र० तपागच्छे श्रीलक्ष्मीसागरसूरिभिः । __ (१५२) सं० १४७१ माघसुदि ३ श्रीश्रीमालज्ञातौ श्रे० देदा भा० देल्हणदे सुत दूदाकेन पित्रोः श्रे० श्रीविमलनाथबिवं का०, प्र०पिष्पलगच्छे त्रिभविया श्रीधर्मप्रभसूरिभिः। (१५३) सं० १५०१ वर्षे पौषवदि ९ श्रीश्रीमालज्ञातीय से० नयणा सुत कर्णेन पितृव्य तुहणा मना डूंगर वदा मातव्य पातीनिमित्तं श्रीनेमिनाथबिंब कारा. पितं प्र० सिद्धांतीश्रीसोमचंद्रसूरिभिः। (१५४) सं० १५१५ वर्षे ज्येष्ठवदि१ शुक्रे अहमदाबादीय प्रारवाट मं० लीया भा० मथू पुत्र अदा भा० मांजी. नाम्न्या स्वश्रेयसे श्रीअजितनाथबिंब कारितं प्र० वृद्धतपापक्षे श्रीरत्नसिंहसूरिभिः । (१५५) सं० १५२४ वर्षे चैत्रवदि ५ श्रीमाल श्रे. भावा भा० लालू सुत राजा भा० राजू पुत्र जीवउ लाडण "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy