SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ( १०९ ) व्य० वीरम भा० झनु सुत राघवेन भ्रातृ हेमा हीरा बीसल भा० मचकू सुत अर्जुन सांगा सहजादि कुटुंबयुतेन पितृश्रेयोर्थं श्रीसुमतिनाथविंबं कारितं प्र० तपाश्रीरत्नशेखरसूरिभिः, ऊढववासी । ( १४८ ) सं० १५०७ वर्षे फागुणवदि ११ गुरौ व्यव० गोला [केन] भा० महगलदेनिमित्तं श्रीकुंथुनाथबिंबं कारापितं ब्रह्माणगच्छे श्रीमणिचंद्रसूरिभिः प्रतिष्ठितं । ( १४९ ) सं० १३४१ श्रीब्रह्माणगच्छे श्रीश्रीमालज्ञातीय श्रे० साहडश्रेयोर्थं सुत लापाकेन बिंबं कारितं प्रतिष्ठितं श्रीधरसूरिभिः । ( १५० ) सं० १५०३ वर्षे ज्येष्ठवदि ३ सोमे श्रीभावडारगच्छे श्रीश्रीमालज्ञा० श्रे० सोना भा० महीदेव्या स्वपुण्पार्थं श्रीवासुपूज्यबिंबं कारितं प्र० कालिकाचार्य संताने पूज्य श्रीवीरसूरिभिः । ( १५१ ) सं० १५२७ वर्षे माघवदि ५ दिने गुरौ प्राग्वादज्ञातीय सा०करणा भा० मापूपुत्र सा० बी ढाकेन भा० "Aho Shrut Gyanam"
SR No.009682
Book TitleJain Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorYatindrasuri, Daulatsinh Lodha
PublisherYatindra Sahitya Sadan Dhamaniya Mewad
Publication Year1951
Total Pages338
LanguageHindi
ClassificationBook_Devnagari & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy