SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ २. लधिया प्रागपश्चिमांतं गता। तत्राप्युज्ववचंधमंडलगलत्पीयूषपानोल्लसत्केव ध्यानुजव्या सदास्तु जगदानं ३. दाय योगेश्वरी ॥ १ या देवेंनवंदितपदा या नातादायिनी । या देवी किल ___कल्पवृदसमतां नृणां दधा४. .. लो। या रूपं सुरचित्तहारि नितरां देहे सदा विव्रती। सा सूराणासवंश सौख्य जननी यात्प्रवृझिं का ५. री ॥ २ तंत्रैः किं किल किं सुमंत्रजपनैः किं नेषवा वरैः। किं देवेंडनरें: सेवनतया किं साधुनिः किं धनैः । ए६. का या जुवि सर्वकारणमयी झात्येति जो ईश्वरी। तस्याध्यायत पादपंकजयुगं तद्ध्यानलीनाशयाः ॥ ३॥ श्री भूरिईर्म७. सूरी रसमयसमयांजोनिधेः पारदृश्वा । विश्वेषां शश्वदाशा सुरतरुसदृशस्त्या जितप्राणिहिंसा। सम्यग्दृष्टि ७. मनणु गुणगणां गोत्रदेवी गरिष्ठां। कृत्वा सूराणवंशे जिनमतनिरतां यां चका. रात्मशक्त्या ॥ ४ तयात्रां महता महेन ए. विधिवछिको विधायाखिले निर्गे मार्गणचातकपृणगुणः सन्जारटंकबटः। जातः क्षेत्रफले पहिर्मरुधरा धाराधरः ख्यातिमान् संघेशः शिवराज इत्ययमहो चित्रं न गमिध्वजः ॥ ५ तत्पुत्रः सच्चरित्रे वचनरचनया नूमिराजः ११. समाजालंकारः स्फारसारो विहित निजहितो हेमराजो महौजाः। चंगप्रात्तुंग शृगं जुवि जवनमिदं देवयानोप१५. मानं । गोत्राधिष्ठातृदेव्याः प्रष्टमर किरणं कारयामास नक्त्या ॥ ६ संवत् १५७३ वर्षे ज्येष्ठमासे सितपक्ष पूर्णिमा "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy