________________
( ६६ )
[1342] सं० १५३५ वर्षे वैशाष सुदि । शुक्र ३० झातीय प्राह्मचा गोत्र व्य० चांदा जाम धम्मिणि पुरा गांगा ना म्यापुरि सहितन श्री पार्श्वनाथ बिंब का प्रश्नावड़ गडे श्री . जावदेव सूरिनिः।
[1848] संवत् १५४ए वैशाष सु० ५ बुध काष्ठासंघ नट्टारक श्री ... तस्याम्नाये ..... ।
[1344] संप १५५२ वर्षे फा शु० ६ शनी अोमा ज्ञानीय मा० मुंज जाए मुजादे पु० साण परवत जाप अमगद साप पर्वत श्रयार्थ श्री विमलनाथ विंबं कारितं प्रण तथागळे श्री हेमविमल सूरि
[1345] संवत् १५६१ वर्षे माद सुदि ५ दिने शुक्रे हुँबड़ ज्ञानीय श्रेण विजपाल ना हीरू सु श्रेण पदमाकेन ना० चांपू सु० षोना ना रषी सु० कर्मसी प्रमुखपरिवारपरिवृत्तेन स्वश्रेयो) श्री विमलनाथ विंचं कारिन प्रतिष्ठिनं तपागलाधिगज श्री लक्ष्मीसागर सूरि तत्पट्टे श्री सुमनिसाधु सूरि तत् पट्ट साम्प्रत विद्यमान परमगुरु श्री हेमविमल सूरिनिः ॥ बीचावमा वास्तव्य ॥
[1346] सं० १५ वर्षे वैशाष वदि ७ श्री श्रीमवंशे उनमाणी गोत्रे। पीगंजपुर स्थाने । सा धनू नार्या ... सुत सा वीपम नार्या वीरमद सुत दीपचंद उधरणादि कुटुम्बयुतेन श्री संजवनाथ विवं कारितं । प्रतिष्ठितं ... ।
[13471 संवत् १५५६ वर्षे वैशाख सुदि ३ सोमवारे श्री आदित्यनाग गोत्रे चोरवेड्या शाखाया
"Aho Shrut Gyanam"