SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ( ६१ ) [1819 ] संवत् १५३४ वर्षे प्राग्वाट झा० श्रे० सोमा जा० देऊसु जोटाकेन जा० वानरि चातृ जोजा प्रमुखकुटुम्बेन युतेन श्री संजवनाथ बिंबं का० प्र० तपापचे श्री लक्ष्मीसागर सूरिजिः ॥ वीसनगरे ॥ [ 1320 ] सवत् १८६० वर्षे वैशाख सुदि ३ दिने सोजात वास्तव्य उपकेश ज्ञातीय शा० जाणा जा० जावलदे पु० आशाकेन जा० मी सुत वाया वीदा प्रमुखकुटुम्बयुतेन श्रेयोर्थ श्री पूज्य बिंबं कारितं प्रतिष्ठितं तपागच्छनायक श्री हेम विमल सूरिजिः || [1821 ] सवत् १५७७ वर्षे वैशाख सुदि ६ सोमवार पुष्य नक्षत्रे नाहर गोत्रे सं० पटा तत् पुत्र से० पासा जाय पालनदे तत् पुत्र सं० लाखणाख्येन तद् नार्या जाषणदे तत् पुत्र सं नानिग सं० खीमसिंह सहितेनात्मश्रेयसे बिंबं कारितं श्री शांतिनाथस्य श्री धर्मघोष Tara श्री नन्दिवर्द्धन सूरिभिः प्रतिष्ठितः न जवनात् ॥ श्री सुमतिनाथजी का मन्दिर । पञ्चतीर्थियों पर | [1322] संवत् १५२७ वर्षे पौष विदि ५ शुक्रे प्राग्वाट श्रे० हरराज जा० अमरी पु० समधरेण to नाई प्रमुखकुटुम्बस हितेन स्वश्रेयसे श्री कुन्थुनाथ बिंबं कारितं प्रति० श्री उपकेश सिकाचार्य सताने श्री देवगुप्त सूरि पट्टे श्री सिद्ध सूरिभिः ॥ १६ "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy