________________
[1288] सं० १५३४ वर्षे आषाढ सुदि १ गुरौ उप० कयणथा गोत्रे साप लषमण नार्या सषमादे पु० टिता साना ना कीदहणदे स्वश्रेयसे श्री शीतलनाथ विंबं कारितं प्रजापमाण गच्छे श्री कमलचन्द्र सूरिनिः ॥
[1280]
सं० १५३४ वर्षे आषाढ सुदि १ गुरौ ऊकेश वंशे जहड गोत्रे साप उगच पुत्र सा खरहकेन जा नीविणि पुत्र माला वला पासड सहितेन धर्मनाथ बिंबं निज श्रेयोर्थ काराप्तिं श्री खरतरगछे जट्टा श्री जिनचन्द्र सूरिनिः॥
[12001 संवत् १५३४ वर्षे माद वदि ५ तिथौ सोमे उपकेश झाती धरावही गोत्रे अबण वीपां म. कान्हा जाय हीमादे पुत्र सतपाक तिहुश्रणान्यां पित्रोः पुण्यार्थ श्री शीतखनाथ बिंब कारितं श्री कन्हरसा तपागछे श्री पुण्यरत्न सूरि पढे श्री पुण्यवर्धन सूरिनिः प्रतिष्ठितं ॥
[1291] सं० १५३४ मा शु० १० डा व्य० नरसिंह नार्या नमसदे पुत्र मेलाकेन नाम वीराणि सुत रातादि कुटुम्बयुतेन स्वश्रेयसे श्री आदिनाथ विंबं कारितं प्र श्री लक्ष्मीसागर सूरिनिः ॥ पालणपुरे ॥
[1292] . संवत १५३५ वर्षे आषाढ द्वितीया दिने उपकेश ज्ञातीय आयार गोत्रे लूणात शाखायां साप कांका पु० चउत्था जाए मयलहदे पु० मूलाकेन आत्मश्रेयसे श्री पद्मप्रन बिवं कारितं ककुदाचार्य सन्ताने प्रतिष्ठितं श्री देवगुप्त सूरिभिः ॥
[1298] संवत १५४६ वर्षे श्राषाढ विदि २ ओसवाल ज्ञातौ श्रेष्ठि मोत्रे वैद्य शाखायो सारा
"Aho Shrut Gyanam"