SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ( ४ ) [ 1247] संवत् १४ए वर्षे फाल्गुण विदि ५ फांफटिया गोत्रे सा0 मोहण नार्या कुमरी पुत्र सा मेहाकाहान्यां खश्रेयसे श्री वासुपूज्यं कारितं प्रतिष्ठितं श्री धर्मघोषगळे श्री पद्मशेखर सूरि पट्टे श्री विजयचन्द सूरिभिः ॥ __ [1248] संवत् १५०१ वर्षे आषाढ सुदि ए दिने उपकेशवंशे करमदिया गोत्रे सा वीदहा तत् पुत्र सा० धना पुत्र नाषा वादहा बाबा प्रमुख परिवारेण श्री सुविधिनाथ बिंबं कारितं प्रति श्री खरतरगळे श्रीमत् श्री जिनसागर सूरि शिरोमणिनिः॥ शुन्नम् ॥ [ 1249] संवत् १५०४ व्य० (वर्षे ) गवदहो रत्नदे पुत्र लक्षण जाहणदे पुत्र नाथू ला दोया ज्रातृ चीढा युतया सूदही नाना कारितः श्री सुपार्श्वः। प्रति तपा श्री सोमसुन्दर सूरि शिष्य श्री रत्नशेखर सूरिभिः ॥ [12501 संवत् १५७७ वर्षे कार्तिक सुदि ११ शुक्रे प्राग्वाट कोग० साषा ना लाषणदे पुत्र कोण परवत ..........लोला माहा नाना मुंगर युतेन श्री संजवनाथ बिंवं कारितं जएस गछे श्री सिद्धाचार्य सन्ताने प्रति० श्री कक्क सूरिनिः ॥ [1251] सं० १५०७ वर्षे माह सुदि १३ शुक्रे षटवड़ गोत्रे सा० साहा नार्या सोना पुत्र सा कुसमाकेन ना कमलश्री पुत्र धानादियुतेन श्री आदिनाथ विंबं कारितं प्रतिष्ठितं श्री धर्मघोषगच्छे पद्माणन्द सूरिचिः .." श्री हेमचन्द्र सूरीणामुपदेशेन ॥ [1252] संवत् १५०ए वर्षे चैत्र सुदि १२ श्री काष्ठासंघे श्री मलयकीर्ति श्री राब्द नार्या चीव्ह "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy