________________
( ३१ )
श्री सुमति बिंबं का० प्रतिष्टितं जावकहरा गछे श्री जावदेव सूरिजिः ॥ खिरदालू वास्तव्येन ||
[1186]
संवत् १५४५ वर्षे माघ शु० १३ बु० लघुशाखा श्रीमाली वंशे मं० घोघल जा० छाकाई सुत मं० जीवा जा० रमाई पु० सहस किरणेन जा० लखनादे वृद्ध जा० इसर काका सूरदास सहितेन मातु श्रेयसे श्री अंचल श्री सिद्धान्तसागर सूरीणामुपदेशेन श्री यादिनाथ बिंबं कारितं प्रतिष्ठितं श्री संघेन श्री स्तम्जतीर्थे ।
[1187]
सं० १४० वर्षे वैशाष सुदि ५ रवौ उपकेशज अचावल दढागोत्रे सा० साज जा० तेजसर पु० कुंप कोन्दा सहिसा सीधरा अरब युतेन स्वपुण्यार्थ श्री नमिनाथ बिं० का० प्र० श्री मलयचन्द्र सूरि पट्टे श्री मणिचन्द्र सूरिनिः ।
[1168]
संवत् १८५७ वर्षे शाके १४२२ वैशाष सुदि ५ गुरौ चएकाव्या गोत्रे सा० तेजा जा० रूपी ० चला जा० देमी आत्मश्रेयसे श्री धर्मनाथ बिंबं कारापितं श्री मलयधार गष्ठपति श्री गुणवान सूरिजिः ।
[1169]
सं० १५६२ व० माघ सु० १५ गु० उ० चौक० गोत्र० स० जेसा जा० जिसमादे पुत्र राणा जा० पदे पु० बाल तेजा श्रा० श्रे० श्रेयांस बिं० कारि० बोकड़ी० श्री मलयचन्द्र पट्टे मुषिचन्द्र सूरिजिः ।
[1170]
संवत् १५६६ वर्षे फागुण सुदि ३ सोमे विश्ववनगरे प्राग्वाट ज्ञातीय श्रे० जीवा जाय रंगी पुत्र रत्न श्रे० काहीच चातृ श्रीवन्त । केन जार्या श्री रत्नादे द्वि० दामिदे सुत पीमा जामादि कुटुम्बयुतेन स्वश्रेयसे श्री छयादिनाथ बिंबं कारितं प्रतिष्ठितं श्री तपागछ जहारक श्री हेमविमल सूरिजिः ॥ कल्याणमस्तु ॥
"Aho Shrut Gyanam"