________________
( ३० )
[ 1160]
सं० १५३० वर्षे माघ वदि २ शु० पालणपुर वास्तव्य प्राग्वाट ज्ञातीय श्रे० नरसिंग जा० नामलदे पु० कांदा जा० सांवल पु० षीमा प्रषू माषी जा० सीचू श्रेयोर्थं श्री नमिनाथ विं कारापित प्रतिष्ठितं तपागले ज० श्री लक्ष्मीसागर सूरिजिः ।
[1161]
सं० १५३० वर्षे मा० ० १० बुधे प्राग्वाट सा० सिवा जा० संपूरी पुत्र सा० पाल्दा पादे सुत सा० नाथाकेन चातृ ठाकुरसी युतेन स्वश्रेयसे श्री मुनिसुव्रत बिम्बं का० प्र० तपा श्री लक्ष्मीसागर सूरिजिः धार नगरे |
[1162]
सं० १५३३ वर्षे वै सुदि ६ दिने श्रीमाल वंशे स० जईता पु० स० मागण जा० लीलादे पु० षीमा जात युतेन श्री सुपार्श्व विंबं का० प्र० श्री खरतर गष्ठे श्री जिनचन्द्र सूरि पट्टे श्री जिनन सुरिनिः ।
[1163 ]
० १५३४ वर्षे कार्त्तिक शुदि १३ खौ श्री श्रीमाल ज्ञा० गोत्रजा अम्बिका श्रेष्ठ चांद्रसाव जा० कमकु सुत वानर जा० ताकू सुत जागा जा० नाथी सहितेन स्वपूर्वजश्रेयसे श्री शान्तिनाथ बिंबं का० प्र० श्री चैत्रगछे श्री मलयचन्द्र सूरि पट्टे श्री लक्ष्मीसागर सूरिजिः ।
[1164 ]
सं० १५३४ फा० शु० २ वासावासि प्राग्वाट व्य० थाल्दा जा० देसू पुत्र परवतेन जा० नरमी प्रमुख कुटुम्बयुतेन स्वधेयसे श्री शीतलनाथ बिंबं कारितं प्रतिष्ठितं श्री तपागच्छे श्री रत्नशेपर पट्टे श्री लक्ष्मीसागर सूरिनिः ।
[1165 ]
॥ सं० १५३०फा०व० छ बुधे ऊ० पांटड़ गो० म० पूना जा० खचू पु० रापाकेन जा रयणादे पु० इरपति गुणवति तेज । दरपति जा० हमीरदे प्रमुख कुटुम्ब सहितेन स्वश्रेयसे
"Aho Shrut Gyanam"