________________
[1038] १५"आषाढ़ सुदि उवएस वाधि सीहेण पु० गामा माल्हान्यां पितृ श्रेयोर्थ विम्बं कारित प्रतिष्ठितं श्री सर्वगुप्त सूगिनिः।
[1037] सं० १३५३ ज्येष्ट सुदि १......"श्री पार्श्वनाथ बिम्बं कारित प्रतिष्ठितं श्री उद्योतन सूरिनिः॥
[1038] संग १३२५ वर्षे फागुण सुदि ४ शुके। श्रे० धामदेव पुत्र रणदेव धारण ना आसखदे श्रेण राम श्री पार्श्वनाथ बिम्ब कारितं श्री कक्क सूरिनिः ।
__ [ 1030] सं० १३२७ वर्षे वैशाष शु० ६ षएमेरक गछे श्री यशोजन सूरि सन्ताने सा सढ़ाणल ना जमदह पु० झएक श्री आस सिंह ना मीमहाकाया बिम्बं कारितं प्र० श्री ज्ञात्य सूरिजिः।
[10401 सं० १३२ए वैशाख वदि ए शुक्रे कबु ऊदा नार्या लसतू श्रेयसे कर्मणेन श्री आदिनाथ बिम्बं कारित प्रतिष्ठितं ।
[1041] संवत् १३५५ वर्षे फागुण सुदि १७ बुधे श्री चैत्र गछिय धर्कट वंशे नाहर गोत्रे सा० हापु सुत सा विजयसीइन नात धारसीह श्रेयसे 'माग्यकेन श्री वासपूज्य बिम्ब कारितं प्र० श्री गुणचन्द्र"।
[10421 सं० १३७४ माघ व १० गुरौ श्री श्रीमाल झा श्रेण पुन पास सुत सोमम पितृ पुन पाल श्रे श्री पार्श्वनाथ बिम्ब कारितं श्री रामं (?) प्रायागले प्रतिष्टितं श्री शीला सूरिनिः॥
"Aho Shrut Gyanam"