SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ जावलदे तत्पुत्र सा का तना कतिगदे तत्पुत्र साप सहसमन श्रावकेण सपरिवारेण आत्मश्रेयोर्थ श्रीचन्द्रप्रन विधं कारितं प्रतिष्ठितं श्रीखरतरगछे श्रीजिनराजसूरि पट्टे श्रीजिननप्रसूरिनिः॥ [1011] संवत् १५१७ वर्षे माध सुदि ४ सोमे श्रीब्रह्माणगडे श्रीश्रीमालझातीय श्रेष्ठि विरूआ नार्या मुक्ति सुत हीरा जार्या हीरादे सुत जावड़ करयान्यां खपित्रोः श्रेयोर्थ श्रीधर्मनाथ बिंबं पञ्चतीर्थी कारापितः प्रतिष्ठितं श्रीबुद्धिसागरसूरि पट्टे श्री विमल सूरिनिः ॥ सीतापुर वास्तव्यः॥ [1012] सवत् १५१५ वर्षे वैशाख वदि ११ शुक्रे जा झातीय विद्याधर गोत्रे। सा तूंमण । जाप सूमलदे। पुरा वेला ना० बगू नाम्ना पु० सोमा युतयां खत्रात पुण्यार्थं श्रीआदिनाथ बिंब का प्र० वृहाचे घोकमीयावटंके (?) श्रीधर्मचन्प्रसूरि पट्टे श्रीमलयचन्छ सूरिभिः । लोप्रा ग्राम ॥ [1013] ___॥ए॥ संवत् १५३५ वर्षे श्रापाड़ सुदिप उकेशिशातीय मवेयता गोत्रे । साए केसराज जार्या "रतनाकेन श्रेयसे श्रीसुमति बिवं प्रतिष्ठितं धर्मघोषगळे श्रीसाधु ॥ [1014] संवत् १७०६ व । ज्ये । गु० श्री राजनगरवास्तव्य । प्राग्वाटझातीय वृहद्शाषायां साण रुपनदास नाव जनु नाम्न्या श्रीन मिनाथ बिंब कारितं प्रतिष्ठितं च तषागछे । ज०। श्री ५ श्रीविजयानन्दसूरिनिः॥ आचार्य श्री ५ श्रीविजयराजसूरि परिकरितैः ॥ श्रीरस्तु। न ॥१॥ पाषाण की मूर्ति पर। [1015] * संवत् १५४ए वर्षे वैशाख सुदि ३ श्रीमूलसंधे जट्टारक श्रीजिनचन्प्रदेवा सा राज पापड़ीवाल सप्रणमति का श्रीजीमसिंघ रावल । सहर भएकासा । * धरणेन्द्र पद्मावती सहित श्रीपाश्वनाथजीकी श्वेत पाषाणकी २ मूर्तियां पर एकही तरहके २ लेख है। "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy