SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्री ऋषभदेवजी का मंदिर - बोहग्नटोला। शिलालेख । . [1535] ॥ ६ ॥ ॐ नमः सिद्धं । संवत् १९३४ माघ शुक्ल १३ गुरौ ॥ श्लोकाः ॥ विजयगवाधिपणे मूरि। विहरन् सन् महीतलं ॥ शांति सूरीति नामेन । संप्राप्तो लक्षणे पुरे ॥ १ ॥ जगन् दशनारब्धा । जिनशक्तिलनुछिका ॥ कादंवनीव संजाता । जव्यानां बोधहेतवे ॥२॥ तदा तस्योपदेशेन । श्री संघो लक्तिवचन ॥ कारयनिस्म जिनं चैत्यं । इष नस्वामिमंदिर ॥३॥ सूरिस्तु विचरन् जूम्यां । वशिष्यं स्थारितं मुदा ॥ धर्मचंझानिधानं च । संस्थिति धर्महनव ॥ ४ ॥ तत्रैव धर्म दिसैतिस्म । शिष्यान् पाठयति सदा ॥ स्व शिष्यं गुणचं जाह्न ! गुरुनक्तिगयणं ॥ ५॥ मंदिरोपरि जूम्यां च। विहारं जमरिकायुनं ॥ मंदिरं कारयेत् संघः । जातः स धर्मवत्सलः ॥६॥ माघमाले शुक्रबके । त्रयोदश्यां गुरी दिने ॥ जट्टारक शांति सूरिः। प्रनिष्ठां चकिो मुदा ॥ ७॥ तस्मिन् जिनमंदिरे । श्री चतुर्मुख बिंबानां चतुणांमध्ये । श्रादिजिनस्य विबं । उसवंशे बरड्या गोत्रे लाला बाटेवाल पुत्रेण स्वरूपचंप्रेण कारितं ! तथा द्वितीय श्री वासुपूज्य जिनवित्रं । फूमषाणा गोत्री लामा सीतागम तद्भार्या जांडिया गोत्री तया कारितं । तृतीयं श्री शांतिनाथ जिनपिं । श्री शांतिसागर सूरि शिग । शविणा धर्मचंद्रण कारितं । चतुर्थ श्री महावीर सामि जिनपिं । सुनिता गोत्रे । लाला पेरानीमन पुत्रेण गोविंदरायेण रूपवंश पुत्र सहितेन कारितं । श्री विजयगढाधीश्वर सार्व नौम जंगमयुगप्रधान जट्टारक श्री जिन चंडसागर सुरि पट्टप्रजालंकार श्री पूज्य श्री शांतिसागर सूरिनिः प्रतिष्ठिनं । इपिणा चतुर्जुनाथ । गोकुलचंडल संयुना ॥ श्यं कृति लिषितान्यां। गुरुत्तक्तिपरायणों ॥ १॥ श्रीरस्तुः ॥ श्रीः ॥ पद्मावती सधवर प्रसादात् । यो मेदयादाधिपति स्वरूपं । राणापदे संस्थित शत्रु सिंह रोगात् प्रमुच्येत स शांति सूरिः ॥ २॥ --- - ------- ------.. --. . का है, उनके निचे दाहिना खाने का और पाये। इस लेख के अतो चार यंत्र हैं। दाहिने २० का और बाये खाने का यंत्र है, इनके जोड मिते नहीं है। ३१. "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy