SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ( १७५) ४॥ पाल स्वर्णपालो। धर्मकृत्य परायणौ । स्ववंशकुजमाडौं । प्रशस्तिलिख्यते तयोः ३। श्रीमति हायने रम्ये चर्षि रस ५। नूमिते । १६७१ षट् त्रिंशत्तियो शाके। १५३६ । विक्रमादित्यभूपतेः । ४ । राधमासे बसतौ शुक्लायां तृतीया तिथौ । युक्ते तु ६। रोहिणी तेन । निर्दोषगुरुवासरे । ५। श्रीमदंचलगडाख्ये सर्वगछावतंसके । सिद्धा न्ताख्यातमार्गेण । राजिते विश्वविस्तृते । ६ । उग्रसे । नपुरे रम्ये। निरातके रमाश्रये प्रासादमंदिराकीर्णे। सद्द्वातौ ह्युपकेशके । ७ । लोढागोत्रे विश्वास्त्रिजगति सुयशा ब्रह्मवी । यादियुक्तः श्री अंगाख्यातनामा गुरुवचनयुतः कामदेवादि तुझ्यः। जीवाजीवादि तत्त्वे पररुचिरमतिर्लोकवर्गेषु यावजोया U: श्चंपार्कत्रिंवं परिकरभृतकैः सेक्तिस्त्वं मुदाहि ।। लोढा सन्तान विज्ञातो। धन राजो गुणान्वितः। द्वादशतधारी च। शुज । । कर्मणि तत्परः । ए। तत्पुत्रो वेसराजश्व। दयावान सुजनप्रियः । तुर्यवतधरः श्रीमान् चातुर्यादिगुणैर्युतः । १७ । तत्पुत्रौ छा। ११॥ वलूतां च सुरागावर्थिनां सदा। जेतु श्रीरंगगोत्रौ च । जिनाज्ञा पालनोच्नुको ।। तो जीण। सीह माख्यो । जेत्वात्मजो बनूवतु १। धर्मविदौ तु ददौ च । महापूज्यौ यशो धनौ। १५ । आसीच्छ्रीरंगजो नूनं । जिनपदार्चने रतः । मनीषी सुमना नव्यो राजपा१३। ल उदारधीः । १३ । आर्या । धनदौ चर्षजदास । षेमाख्यो विविध सौख्य धनयुक्तौ। आस्तां प्राज्ञौ छौ च । तत्वज्ञौ तो तु तत्पु १४। त्रौ । १४ । रेषानिधस्तयोर्येष्ठः । कल्पद्रुरिव सर्वदः। राजमान्यः कुलाधारो। दयानुर्धर्मकर्मवः । १५। रेषश्रीस्तत्प्रिया १५1 जव्या । शीलाकारधारिणी। पतिव्रता पतो रक्का। सुखशा रेवती निना। १६ । श्री पद्मप्रबिधस्य नवीनस्य जिनाल। "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy