SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ( ) तो साक्षगगदा श्री सुविधिनाथ विषं कासपितं श्री मुनिसिंह सूरीधामुपदेशेन प्र० श्री शीलरत्न सूरिजिः ॥ शुनं ॥ [1423] || संघ १५३६ वर्षे माइ सुदि ५ ओसवालान्वय सूराणा गोत्रे स० नाल्दा जा० नावलदे न० । यग पलषु सनषन कारापित वासुपूज्य वि० धर्मघोष गछे श्री . सूरि प्रतिष्ठितः । मुरार । पञ्चतर्धियों पर | [1424] सं० १४९६ वर्षे फा० व० २ हुंबड़ ज्ञातीय ऊ० चाकम जा० वाल्हणदे सुत करमसी देवसहाय निज पितृश्रेयोर्थं श्री आदिनाथ बिंबं कारितं प्रतिष्ठितं श्री सूरिजिः ॥ मङ्गलं भवतु ॥ ३ ॥ चरण पर दादावाड़ी | [1425] सं० २०३१ शा० १७६६ माघ मासे शुक्लपक्षे षष्ट्यां- ६ पूर्व तु मरुदेशे मेमतेति नाम नगरस्थोऽभूत् अधुना च मुरारि बावण्यां वास्तव्य धाड़ीवाल गोत्रीय शंजुमन सुजानमायां युगप्रधान दादा श्री जिनदत्त सूरीषां श्री जिनकुशल सूरीणां च पादन्यासौ कारापितौ प्रतिष्ठितौ च वृ । ज । खरतरगच्छीय श्री जिनकल्याण सूरिजिः ज० माणिक्यचंद तश्चिष्य पं० हुकुमचंद्रोपदेशात् । 43pm "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy