________________
(३६)
स० वनाकेन ना सी प्रमुख कुटुम्ब युतेन निज श्रेयसे श्री सम्नवनाथ बिवं कारित प्रतिष्ठितं श्री सूरिनिः ॥ माल्यबन ग्रामे ॥
- [153] सं १५३७ श्री मूलसंघे श्री मानिकचन्द देवराज प्रतिष्ठापितं - - - ।
J[154]
सं० १५५१ बर्षे मा सु० १३ गुरू उकेश बंशे सिंघाड़िया गोत्रे सा चांपा ना राऊं पु० सा जोला ना लहिकू पु० सा० पूजा सा० काजा सा राजा पु० धना सा० कालू सा० काजा ना कुनिगदे इत्यादि परिवृतेन सा काजाकेन श्री श्रादिनाथ चतुबिंशति पट्टे का प्र० श्री खरतर गछे श्री जिनसागर सूरि पट्टे श्री जिनसुन्दर सूरि पट्टे श्री पूज्य श्री जिन हर्ष सूरिनिः॥
[155] संबत १५७१ बर्षे माघ बदि १० शुक्रे श्री प्राग्वाट ज्ञाण बृद्धशाखायां व्य० सहिसा सु० व्य० समधर जा० बड़धू सुत व्य० हेमा नार्या हिमाई सुत व्य० तेजा जीवा बर्द्धमान एते प्रतिष्ठापितं श्री निगम प्रजावक श्री आणंदसागर सूरिभिः ॥ श्री शान्तिनाथ विवं श्री रस्तु श्री पतन नगरे ॥
[156] संवत १५७५ बर्षे थापाड़ सुदि ५ सोमे श्री उसवाल ज्ञातीय आश्चणी गोत्रे चोर वेडीया शाखायं सं० जश्ता नार्या जश्तलदे पु० सं० चूहड़ा नार्या नूरी सुत ऊधरण चंड पाल आत्म श्रेयोर्थ श्री आदिनाथ विवं कारितं श्री उपकेश गछे कुक्कदाचार्य सन्ताने प्रति ष्ठितं श्री श्री श्री सिद्धि सूरिनिः। - - - -
J[157] संवत १६०३ बर्षे मामशिर सुद ३ शुक्रे प्राण ज्ञा-- वास्तव्य -- जा रङ्गादे सात