________________
( २३२ )
पाहू राज पुत्र अभय पाल राज्ञी श्री महिषल देवि सहितैः श्री शांतिनाथ देव यात्रा निमित्त भढिया उव अरघट उरहारि मध्यात् गूजर तृहार १ जवा ग्राम पंच कुल दानं कृतं पुण्याय साक्षि अत्र वास्त -- गण --- सो० देवलये. मितस्य २ त
—-
समक्ष एतत् - समीपाटीय पातकेन लि
पाजून आप्र--. समक्ष आदानं
... हत्या
११ ।
111
कुंदी |
मारवाड़ के गोड़वाड़ इलाके के बीजापुर के पास यह प्राचीन स्थान है ।
श्री महावीरजी का मंदिर ।
(893)
ॐ ॥ सं० १२९९ वर्षे चैत्र सुदि ११ शुक्रे श्री रत्न प्रभोपाध्याय शिष्यः श्री पूर्ण चन्द्रोपाध्यायै रालकद्वय शिखराणि च कारितानि सर्वानि ।
( 894 )
1
ॐ सं० १३३५ वर्षे श्रावण वदि १ सोमे ऽद्यह समीपाही । मंडपिकायां भां पाहट वां । पथरा महं सजन उ महं० घीणा उधण सीह उ० व० देव सिंह प्रभृति पंच कुलेन श्रो शताभिधान श्री महावीर देवस्य नेचाप्रचयं ? वर्ष स्थितिके कृत द्र० २४ व विंशति । द्रम्माः वर्ष वर्ष प्रति समी मंडपिका पंच कुलेन दातव्याः पालनीयश्च बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमि तस्य तस्य सदा फलं शुभं भवतु ॥
-4