SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ नायतात्पर्यादीपिका। प्रत्यक्ष परिच्छेदः । ॐ नमः परमात्मने। यत्सत्त्वं ध्वनयत्यनक्षविषयं चित्तारतम्यानुमा प्रत्यात्मप्रतिभासभासुरतनुर्निर्दोषतोत्कर्षिणी । चक्षुःप्राग्रहर हृषीकनिकर रूपादिलब्धियथा तं सर्वज्ञमपास्तदुस्तरतम:स्तोमं जिनेन्द्रं स्तुमः ॥ १ ॥ न्यायग्रन्थिसहस्रदुग्रेहमिमं श्रीन्यायसारं स्फुटाशेषोल्लेखविशेषतो यदपि न व्यक्तुं क्षमः कश्चन । श्रद्धावांस्तनुधीप्रबुद्धिविधये किञ्चित्तथाप्युच्चकैवाग्देवीस्वगुरुप्रसादविशदो व्याख्यातुमिच्छाम्यहम् ॥ २ ॥ यद्यप्यत्र पवित्रसूत्रघटिताष्टीका: पटूष्मच्छिदो दोव्यन्त्यच्छपटौनिभाः प्रकरणे श्रीन्यायसाराहये । तत्त्वन्यायपदार्थसार्थघटयत्याटच्चरांशस्फुटा सेयं जाड्यहरी तथापि भविता महाक्य कन्या तृणाम् ॥३॥ Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy