SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगमपरिच्छेदः । त्वात् । अन्तर्भावे समवायादिभिः सह तत्संवेदन सम्बन्धो न स्यात् । अष्टादिवशात् कारकं विषयः तज्जनितं ज्ञानं विषयोति चेत् न । ईश्वरज्ञानस्य नित्यायैः सह सम्बन्धाभावप्रसङ्गात् । तस्मात् कृतकत्वेऽपि सुखसंवेदनसम्बन्धस्य विनाशकारणत्वाभावान्नित्यत्वं स्थितम् । तत्सिद्दमेतत् नित्यसंवेद्यम् । अनेन मुखेन विशिष्टा आत्यन्तिको दुःखनिवृत्तिः पुरुषस्य मोक्ष इति । * इति [ श्रीभासर्वज्ञविरचिते न्यायसारे ] + आगमपरिच्छेदः । समाप्तोऽयं न्यायसारः । शुभमस्तु । * Ms. C. adds here :-- जिताः समुद्रा गुरुभिर्मदीयैः रख ददद्भिस्त्रिदशैरलभ्यम् 1 ग्रहीयमाणं सततं द्विजेभ्यः प्रवर्द्धते चैव करोति मुक्तिम् ॥ प्राचार्य्यमारभ्य मयापि लब्धं तन्त्रा । यरत्वं स्वपरोपकारि । उत्सर्गितं स्वल्पपदैर्नित्रध्य संसारमुक्त्यै खलु मज्जनानाम् ॥ 4 B. adds the portion | racketed, Aho! Shrutgyanam ४१
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy