SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २८६ न्यायतात्पर्य्यदौपिका | त्वात् कुतः सुखमिति चेन्न । सा प्रागवस्था किं सुखमयो दुःखमयो था । प्रकारान्तराभावात् । न तावद्दुःखमयौ दुःखहेतुकण्टकादि शल्यस्यासत्त्वात् । सुखमयो चेन्तर्हि सुखायैव प्रवृत्तिरित्याया तम् ॥ १५१ ॥ परमाशङ्कते । कुतो मुक्तस्य सुखोपभोगसिद्धिरिति चेदिति ॥ चेदिति । कुतः प्रमाणदिति प्रश्नार्थः ॥ १५२ ॥ भागमादुक्तं हि । सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयात् दुष्प्रापमक्कतात्मभिः ॥ तथा आनन्दं ब्रह्मणो रूपं तच्च मोत्रेऽभिव्यज्यते । विज्ञानमा नन्दं ब्रह्मेति ॥ आत्यन्तिकमिति अतिशायि । बुद्धिग्राह्यमिति ज्ञानवेद्यमती एभिस्त्रिभिर्विशेषणैः सांसारिक अपरि न्द्रियमिति आत्म प्रत्यक्षम् । दुःखव्युदासस्तस्य नैतद्रूपत्वात् । अकृतात्मभिरिति । कर्मितक्षेत्रज्ञतत्त्वैः । कोऽर्थः । अनिन्द्रियप्रभवत्वादतिशाख विशिष्टज्ञानसंवेद्यं नेचज्ञप्रत्यक्षं मौख्यं यत्र साक्षाद्भवति तम अनात्मतत्त्वतैरतिदुर्लभं मोक्षं विद्वान् विवादिति । तथानन्द मित्यादि । श्रनन्दनिति व्युत्पत्त्या सर्वदाप्यानन्दकं ब्रह्मण परमात्मनो रूपं स्वरूपं तच्च मोऽभिव्यक्तिमेति । विज्ञान विशिष्टज्ञानजुष्टमानन्दमाह्लादकम् । ब्रह्म परमात्मखरूपञ्चापि मोक्षेऽभिव्यज्यते । एवं मुक्तस्य सौख्यसद्भावं श्रागमप्रमाणमुक्तम् । Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy