SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षपरिच्छेदः । रसनेनैव रसज्ञानम् । घ्राणेनैव गन्धज्ञानम्। स्पशनेनैव स्पर्शज्ञानम्। श्रोत्रेणैव शब्दज्ञानम् । मनसैव मुखादिज्ञानमिति। एतेषु संख्यादिष्वाश्रितानां सामान्यानां खाश्रयग्राहकैरिन्द्रियैः संयुक्तसमवेतसमवायाद्गहणम्। श्रोत्रसमवायाच्छब्दग्रहणम् । तदाश्रितसामान्य ग्रहणं समवेतसमवायादिति। तदेतत् पञ्चविधसम्बन्धसम्बन्धिविशेषण विशेष्यभावात् दृश्याभावसमवाययोग्रहणम् । तद्यथा । घटशून्यं भूतलम् । इह भूतले घटो नास्तीति । एवं सर्वत्रोदाहरणीयम् । समवायस्य तु क्वचिदेव ग्रहणाम् । यथा रूपसमवायवान् घटः। घटे रूपसमवाय इति । योगिप्रत्यक्षन्तु देशकालस्वभावविप्रकृष्टार्थग्राहकम्। तदिविधम् । युक्तावस्थायामयुक्तावस्थायाञ्चति । तत्र युक्तावस्थायामात्मान्त:करणसंयोगादेव धादिसहितादशेषार्थग्राहकम् । वियुक्तावस्थायाञ्चतुष्टयत्रयइयसन्निकर्षाद्गृहणम् । यथासम्भावनं योजनीयम् । अवैवार्षमप्यन्तर्भूतं प्रकृष्टधर्मजत्वाविशेषादिति। तच्च द्विविधं सविकल्पकं निर्विकल्पकं चैति। तत्र संज्ञादिसम्बन्धोल्लेखन ज्ञानोत्पत्तिनिमित्तं सविकल्प Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy