SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ नायसारः। recome------ प्रत्यक्षपरिच्छेदः । गणपतये नमः। प्रणम्य शम्भुं जगत: पतिम्परं समस्ततत्त्वार्थविदं स्वभावतः । शिशुप्रबोधाय मयाभिधास्यते प्रमाणत दतदन्यलक्षणम् ॥ सम्यगनुभवसाधनं प्रमाणम्। सम्यग्ग्रहणं संशयविपर्यायापोहार्थम्। तत्रानवधारणज्ञानं संशयः । स च समानधमानेकधर्मविप्रतिपत्त्युपलब्धानुपलब्धिकारणभेदात् पञ्चधा भिद्यते। तद्यथा । समानधर्मात् किमयं स्थाणुः स्यात् पुरुषो वेति। अनेकधर्मादाकाशविशेषगुणत्वात् किमयं शब्दो नित्यः Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy