________________
नायसारः।
recome------
प्रत्यक्षपरिच्छेदः ।
गणपतये नमः।
प्रणम्य शम्भुं जगत: पतिम्परं समस्ततत्त्वार्थविदं स्वभावतः । शिशुप्रबोधाय मयाभिधास्यते
प्रमाणत दतदन्यलक्षणम् ॥ सम्यगनुभवसाधनं प्रमाणम्। सम्यग्ग्रहणं संशयविपर्यायापोहार्थम्। तत्रानवधारणज्ञानं संशयः । स च समानधमानेकधर्मविप्रतिपत्त्युपलब्धानुपलब्धिकारणभेदात् पञ्चधा भिद्यते। तद्यथा । समानधर्मात् किमयं स्थाणुः स्यात् पुरुषो वेति। अनेकधर्मादाकाशविशेषगुणत्वात् किमयं शब्दो नित्यः
Aho! Shrutgyanam